SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कोसोहितवत्थगुय्हलक्खण ततो ब्यापज्जीतिआदीसु पुब्बुप्पत्तिको कोपो । बलवतरो व्यापादो । ततो बलवतरा पतित्थियना । तं सब्बं अकरोन्तो न कुप्पि न ब्यापज्जि न पतित्थियि । अप्पच्चयन्ति दोमनस्सं । न पात्वाकासीति न कायविकारेन वा वचीविकारेन वा पाकटमकासि । ( ७.२१९ - २२० ) इध कम्मं नाम दीघरत्तं अक्कोधनता चेव सुखुमत्थरणादिदानञ्च । कम्मसरिक्खकं नाम कोधनस्स छविवण्णो आविलो होति मुखं दुद्दसियं वत्थच्छादनसदिसञ्च मण्डनं नाम नत्थि । तस्मा यो कोधनो चेव वत्थच्छादनानञ्च अदाता, सो इमिना कारणेनस्स जनो कोधनादिभावं जानातूति दुब्बण्णो होति दुस्सण्ठानो । अक्कोधनस्स पन मुखं विरोचति, छविवण्णो विप्पसीदति । सत्ता हि चतूहि कारणेहि पासादिका होन्ति आमिसदानेन वा वत्थदानेन वा सम्मज्जनेन वा अक्कोधनताय वा । इमानि चत्तारिपि कारणानि दीघरत्तं तथागतेन कतानेव । तेनस्स इमेसं कतभावं सदेवको लोको इमिना कारणेन जानातूति सुवण्णवणं महापुरिसलक्खणं निब्बत्तति । लक्खणं नाम इदमेव लक्खणं । सुखुमत्थरणादिलाभिता आनिसंसो । २१९. अभिविस्सजीति अभिविस्सज्जेसि । महिमिव सुरो अभिवस्सन्ति सुरो वुच्चति देवो, महापथविं अभिवस्सन्तो देवो विय । सुरवरतरोवि इन्दोति सुरानं वरतरो इन्दो विय । अपब्बज्जमिच्छन्ति अपब्बज्जं गिहिभावं इच्छन्तो । महतिमहिन्ति महन्तिं पथविं । उत्तमपावुरणानञ्च । अच्छादनवत्थमोक्खपावुरणानन्ति अच्छादनानञ्चेव वत्थानञ्च पनासोति विनासो | १०५ कोसोहितवत्थगुप्हलक्खणवण्णना २२० मातरम्प पुत्तेन समानेता अहोसीति इमं कम्मं रज्जे पतिट्ठितेन सक्का कातुं । तस्मा बोधिसत्तोपि रज्जं कारयमानो अन्तोनगरे चतुक्कादीसु चतूसु नगरद्वारेसु बहिनगरे चतूसु दिसासु इमं कम्मं करोथाति मनुस्से ठपेसि । ते मातरं कुहिं मे पुत्तो Jain Education International 105 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy