SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०४ दीघनिकाये पाथिकवग्गट्ठकथा (७.२१७-२१८) कतमा तिक्खपञा। खिप्पं किलेसे छिन्दतीति तिक्खपञ्जा। उप्पन्नं कामवितक्कं नाधिवासेति, उप्पन्नं ब्यापादवितक्कं, उप्पन्नं विहिंसावितक्कं, उप्पन्नुप्पन्ने पापके अकुसले धम्मे उप्पन्नं रागं दोसं मोहं कोधं उपनाहं मक्खं पळासं इस्सं मच्छरियं मायं साठेय्यं थम्भं सारम्भं मानं अतिमानं मदं पमादं सब्बे किलेसे सब्बे दुच्चरिते सब्बे अभिसङ्खारे सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्ती करोति अनभावं गमेतीति तिक्खपञा। एकस्मिं आसने चत्तारो अरियमग्गा चत्तारि सामञफलानि चतस्सो पटिसम्भिदायो छ अभिज्ञायो अधिगता होन्ति सच्छिकता फस्सिता पञायाति तिक्खपञ्जा। कतमा निब्बेधिकपा। इधेकच्चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अपदालितपुब् लोभक्खन्धं निबिज्झति पदालेतीति निब्बेधिकपा । अनिब्बिद्धपुब्बं अपदालितपुब्बं दोसक्खन्धं मोहक्खन्धं कोधं उपनाहं...पे०... सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपाति (पटि० म० ३.३)। २१७. पब्बजितं उपासिताति पण्डितं पब्बजितं उपसङ्कमित्वा पयिरुपासिता । अत्यन्तरोति यथा एके रन्धगवेसिनो उपारम्भचित्तताय दोसं अब्भन्तरं करित्वा निसामयन्ति, एवं अनिसामेत्वा अत्थं अब्भन्तरं कत्वा अत्थयुत्तं कथं निसामयि उपधारयि । पटिलाभगतेनाति पटिलाभत्थाय गतेन । उप्पादनिमित्तकोविदाति उप्पादे च निमित्ते च छेका । अवेच्च दक्खितीति ञत्वा पस्सिस्सति । अत्थानुसिट्ठीसु परिग्गहेसु चाति ये अत्थानुसासनेसु परिग्गहा अत्थानत्थं परिग्गाहकानि आणानि, तेसूति अत्थो । सुवण्णवण्णलक्खणवण्णना २१८. अक्कोधनोति न अनागामिमग्गेन कोधस्स पहीनता, अथ खो सचेपि मे कोधो उप्पज्जेय्य, खिप्पमेव नं पटिविनोदेय्यन्ति एवं अक्कोधवसिकत्ता । नाभिसज्जीति कुटिलकण्टको विय तत्थ तत्थ मम्मं तुदन्तो विय न लग्गि। न कुष्पि न 104 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy