SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (५.१६१-१६१) सासनअन्तरहितवण्णना | 99 द्वे सकटा रतनपूरिता भवेय्युं याव मुखसमा, एकस्मा सकटतो रतनं गहेत्वा एकस्मिं सकटे आकिरेय्युं, अपि नु खो तं, महाराज, सकटं द्विन्नम्पि सकटानं रतनं धारेय्याति ? न हि, भन्ते, नाभिपि तस्स फलेय्य, अरापि तस्स भिज्जेय्यु, नेमिपि तस्स ओपतेय्य, अक्खोपि तस्स भिज्जेय्याति । किं नु खो, महाराज, अतिरतनभारेन सकटं भिज्जतीति? आम, भन्ते,ति । एवमेव खो, महाराज, अतिधम्मभारेन पथवी चलति । ___ अपिच, महाराज, इमं कारणं बुद्धबलपरिदीपनाय ओसारितं अञम्पि तत्थ अतिरूपं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति । यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्यु, तेसं परिसाय विवादो उप्पज्जेय्य "तुम्हाकं बुद्धो अम्हाकं बुद्धो''ति, उभतो पक्खजाता भवेय्युं । यथा, महाराज, द्विन्नं बलवामच्चानं परिसाय विवादो उप्पज्जेय्य “तुम्हाकं अमच्चो अम्हाकं अमच्चो"ति, उभतो पक्खजाता होन्ति; एवमेव खो, महाराज, यदि द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्यु, तेसं परिसाय विवादो उप्पज्जेय्य "तुम्हाकं बुद्धो, अम्हाकं बुद्धो 'ति, उभतो पक्खजाता भवेय्युं, इदं ताव, महाराज, एकं कारणं, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति । अपरम्पि, महाराज, उत्तरं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति । यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्यु, "अग्गो बुद्धो"ति यं वचनं, तं मिच्छा भवेय्य, “जेट्ठो बुद्धो"ति, सेट्ठो बुद्धोति, विसिट्ठो बुद्धोति, उत्तमो बुद्धोति, पवरो बुद्धोति, असमो बुद्धोति, असमसमो बुद्धोति, अप्पटिमो बुद्धोति, अप्पटिभागो बुद्धोति, अप्पटिपुग्गलो बुद्धोति यं वचनं, तं मिच्छा भवेय्य । इमम्पि खो त्वं, महाराज, कारणं अत्थतो सम्पटिच्छ, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे नुप्पज्जन्ति । अपिच खो, महाराज, बुद्धानं भगवन्तानं सभावपकति एसा, यं एकोयेव बुद्धो लोके उप्पज्जति । कस्मा कारणा ? महन्तताय सब्ब बुद्धगुणानं, यं अझम्पि, महाराज, महन्तं होति, तं एकंयेव होति । पथवी, महाराज, महन्ती, सा एकायेव । सागरो महन्तो, सो एकोयेव । सिनेरु गिरिराजा महन्तो, सो एकोयेव । आकासो महन्तो, सो एकोयेव । सक्को महन्तो, सो एकोयेव । मारो 17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy