SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७८ दीघनिकाये पाथिकवग्गट्ठकथा (५.१६२-१६२) महन्तो, सो एकोयेव । महाब्रह्मा महन्तो, सो एकोयेव । तथागतो अरहं सम्मासम्बुद्धो महन्तो, सो एकोयेव लोकस्मिं । यत्थ ते उप्पज्जन्ति, तत्थ अओसं ओकासो न होति । तस्मा, महाराज, तथागतो अरहं सम्मासम्बुद्धो एकोयेव लोके उप्पज्जतीति । सुकथितो, भन्ते नागसेन, पञ्हो ओपम्मेहि कारणेहीति (मि० प० ५.१.१)। धम्मस्स चानुधम्मन्ति नवविधस्स लोकुत्तरधम्मस्स अनुधम्म पुब्बभागप्पटिपदं । सहधम्मिकोति सकारणो। वादानुवादोति वादोयेव | अच्छरियअन्भुतवण्णना १६२. आयस्मा उदायीति तयो थेरा उदायी नाम - लाळुदायी, कालुदायी, महाउदायीति । इध महाउदायी अधिप्पेतो। तस्स किर इमं सुत्तं आदितो पट्ठाय याव परियोसाना सुणन्तस्स अब्भन्तरे पञ्चवण्णा पीति उप्पज्जित्वा पादपिडितो सीसमत्थकं गच्छति, सीसमत्थकतो पादपिटुिं आगच्छति, उभतो पट्ठाय मज्झं ओतरति, मज्झतो पट्ठाय उभतो गच्छति। सो निरन्तरं पीतिया फुटसरीरो बलवसोमनस्सेन दसबलस्स गुणं कथेन्तो अच्छरियं भन्तेतिआदिमाह । अप्पिच्छताति नित्तण्हता | सन्तुट्टिताति चतूसु पच्चयेसु तीहाकारेहि सन्तोसो। सल्लेखताति सब्बकिलेसानं सल्लिखितभावो । यत्र हि नामाति यो नाम । न अत्तानं पातुकरिस्सतीति अत्तनो गुणे न आवि करिस्सति । पटाकं परिहरेग्युन्ति "को अम्हेहि सदिसो अत्थी"ति वदन्ता पटाकं उक्खिपित्वा नाळन्दं विचरेय्युं । पस्स खो त्वं, उदायि, तथागतस्स अप्पिच्छताति पस्स उदायि यादिसी तथागतस्स अप्पिच्छताति थेरस्स वचनं सम्पटिच्छन्तो आह | किं पन भगवा नेव अत्तानं पातुकरोति, न अत्तनो गुणं कथेतीति चे? न, न कथेति । अप्पिच्छतादीहि कथेतब्बं, चीवरादिहेतुं न कथेति । तेनेवाह - “पस्स खो त्वं, उदायि, तथागतस्स अप्पिच्छता''तिआदि । बुज्झनकसत्तं पन आगम्म वेनेय्यवसेन कथेति । यथाह - "न मे आचरियो अस्थि, सदिसो मे न विज्जति । सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो"ति ।। (महाव० ११) 78 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy