SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७६ दीघनिकाये पाथिकवग्गट्ठकथा (५.१६१-१६१) सिक्खापेन्ता च तीसु सिक्खासु सिक्खापेन्ति, अनुसासमाना च अप्पमादप्पटिपत्तियं अनुसासन्ति । यदि, भन्ते नागसेन, सब्बेसम्पि तथागतानं एका देसना एका कथा एकसिक्खा एकानुसासनी, केन कारणेन द्वे तथागता एकक्खणे नुप्पज्जन्ति । एकेनपि ताव बुद्धप्पादेन अयं लोको ओभासजातो, यदि दुतियो बुद्धो भवेय्य, द्विन्नं पभाय अयं लोको भिय्योसोमत्ताय ओभासजातो भवेय्य, ओवदमाना च द्वे तथागता सुखं ओवदेय्युं, अनुसासमाना च सुखं अनुसासेय्युं, तत्थ मे कारणं देसेहि, यथाहं निस्संसयो भवेय्य"न्ति । अयं, महाराज, दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य, कम्पेय्य, नमेय्य, ओणमेय्य, विनमेय्य, विकिरेय्य, विधमेय्य, विद्धंसेय्य, न ठानमुपगच्छेय्य । यथा, महाराज, नावा एकपुरिससन्धारणी भवेय्य, एकपुरिसे अभिरूळ्हे सा नावा समुपादिका भवेय्य, अथ दुतियो पुरिसो आगच्छेय्य तादिसो आयुना वण्णेन वयेन पमाणेन किसथूलेन सब्बङ्गपच्चङ्गेन, सो तं नावं अभिरूहेय्य, अपि नु सा, महाराज, नावा द्विन्नम्पि धारेय्याति ? न हि, भन्ते, चलेय्य, कम्पेय्य, नमेय्य, ओणमेय्य, विनमेय्य, विकिरेय्य, विधमेय्य, विद्धंसेय्य, न ठानमुपगच्छेय्य ओसीदेय्य उदकेति। एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य...पे०... न ठानमुपगच्छेय्य । यथा वा पन, महाराज, पुरिसो यावदत्थं भोजनं भुजेय्य छादेन्तं याव कण्ठमभिपूरयित्वा, सो धातो पीणितो परिपुण्णो निरन्तरो तन्दीकतो अनोणमितदण्डजातो पुनदेव तावतकं भोजनं भुजेय्य, अपि नु खो सो, महाराज, पुरिसो सुखितो भवेय्याति ? न हि, भन्ते, सकिं भुत्तोव मरेय्याति; एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी...पे०... न ठानमुपगच्छेय्याति । किं नु खो, भन्ते नागसेन, अतिधम्मभारेन पथवी चलतीति ? इध, महाराज, 76 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy