SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ (१.६३-६३) बोधिसत्तअभिवेसवण्णना ४७ जातदिवसे महाभिनिक्खमनं निक्खमित्वा पब्बजित्वा पधानमनुयुञ्जित्वा बोधिपल्लङ्कमारुय्ह मारबलं विधमित्वा पठमयामे पुब्बेनिवासं अनुस्सरन्ति, दुतिययामे दिब्बचक्टुं विसोधेन्ति, ततिययामे पच्चयाकारं सम्मसित्वा आनापानचतुत्थज्झानतो उट्ठाय पञ्चसु खन्धेसु अभिनिविसित्वा उदयब्बयवसेन समपास लक्खणानि दिस्वा याव गोत्रभुञाणा विपस्सनं वड्वेत्वा अरियमग्गेन सकले बुद्धगुणे पटिविज्झन्ति । अयम्पि महापुरिसो पूरितपारमी । सो यथावुत्तं सब्बं अनुक्कम कत्वा पच्छिमयामे आनापानचतुत्थज्झानतो उट्ठाय पञ्चसु खन्धेसु अभिनिविसित्वा वुत्तप्पकारं उदयब्बयविपस्सनं आरभि । तं दस्सेतुं इदं वुत्तं | तत्थ इति रूपन्ति इदं रूपं, एत्तकं रूपं, इतो उद्धं रूपं नत्थीति रुप्पनसभावञ्चेव भूतुपादायभेदञ्च आदि कत्वा लक्खणरसपच्चुपट्टानपदट्ठानवसेन अनवसेसरूपपरिग्गहो वुत्तो। इति रूपस्स समुदयोति इमिना एवं परिग्गहितस्स रूपस्स समुदयदस्सनं वुत्तं । तत्थ इतीति एवं समुदयो होतीति अत्थो। तस्स वित्थारो – “अविज्जासमुदया रूपसमुदयो, तण्हासमुदया रूपसमुदयो, कम्मसमुदया रूपसमुदयो, आहारसमुदया रूपसमुदयोति, निब्बत्तिलक्खणं पस्सन्तोपि रूपक्खन्धस्स उदयं पस्सती''ति एवं वेदितब्बो। अत्थङ्गमेपि "अविज्जानिरोधा रूपनिरोधो...पे०... विपरिणामलक्खणं पस्सन्तोपि रूपक्खन्धस्स निरोधं पस्सती''ति (पटि० म० १.५०) अयमस्स वित्थारो । इति वेदनातिआदीसुपि अयं वेदना, एत्तका वेदना, इतो उद्धं वेदना नत्थि । अयं सञआ, इमे सङ्घारा, इदं विज्ञाणं, एत्तकं विज्ञाणं, इतो उद्धं विज्ञाणं नत्थीति वेदयितसञ्जाननअभिसङ्खरणविजाननसभावञ्चेव सुखादिरूपसञ्जादि फस्सादि चक्खुविज्ञाणादि भेदञ्च आदि कत्वा लक्खणरसपच्चुपट्टानपदट्ठानवसेन अनवसेसवेदनासासङ्घारविज्ञाणपरिग्गहो वुत्तो । इति वेदनाय समुदयोतिआदीहि पन एवं परिग्गहितानं वेदनासासङ्घारविज्ञाणानं समुदयदस्सनं वुत्तं । तत्रापि इतीति एवं समुदयो होतीति अत्थो । तेसम्पि वित्थारो - "अविज्जासमुदया वेदनासमुदयो''ति (पटि० म० १.५०) रूपे वुत्तनयेनेव वेदितब्बो । अयं पन विसेसो - तीसु खन्धेसु “आहारसमुदया''ति अवत्वा "फस्ससमुदया''ति वत्तब्बं । विज्ञाणक्खन्धे “नामरूपसमुदया''ति अत्थङ्गमपदम्पि तेसंयेव वसेन योजेतब्बं । अयमेत्थ सङ्केपो, वित्थारो पन उदयब्बयविनिच्छयो सब्बाकारपरिपूरो विसुद्धिमग्गे वुत्तो। तस्स पञ्चसु उपादानखन्धेसु उदयब्बयानुपस्सिनो विहरतोति तस्स विपस्सिस्स बोधिसत्तस्स इमेसु रूपादीसु पञ्चसु उपादानक्खन्धेसु समपञासलक्खणवसेन उदयब्बयानुपस्सिनो विहरतो यथानुक्कमेन वड्डिते विपस्सनाजाणे अनुप्पादनिरोधेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy