SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४ दीघनिकाये महावग्गट्ठकथा (१.५९-६३) नामरूपमूलं आयतिम्पि जातिजरामरणं दस्सेतुं नामरूपपच्चया सळायतनन्तिआदिमाह । तत्थ केवलस्स दुक्खक्खन्धस्स समुदयो होतीति सकलस्स जातिजरामरणसोकपरिदेवदुक्खदोमनस्सुपायासादिभेदस्स दुक्खरासिस्स निब्बत्ति होति । इति महापुरिसो सकलस्स वट्टदुक्खस्स निब्बत्तिं अद्दस । ५९. समुदयो समुदयोति खोति निब्बत्ति निब्बत्तीति खो | पुब्बे अननुस्सुतेसूति न अनुस्सुतेसु अस्सुतपुब्बेसु । चक् उदपादीतिआदीसु उदयदस्सनपावेसा। दस्सनट्रेन चक्खु, आतकरणढेन आणं, पजाननटेन पञ्जा, निब्बिज्झित्वा पटिविज्झित्वा उप्पन्नटेन विज्जा, ओभासढेन च आलोकोति वुत्ता । यथाह - "चक्खू उदपादीति दस्सनटेन । आणं उदपादीति आतद्वेन | पञ्जा उदपादीति पजाननटेन । विज्जा उदपादीति पटिवेधटेन । आलोको उदपादीति ओभासढेन । चक्खुधम्मो दस्सनट्ठो अत्थो । आणधम्मो जातट्ठो अत्थो । पञाधम्मो पजाननट्ठो अत्थो । विज्जाधम्मो पटिवेधठ्ठो अत्थो । आलोको धम्मो ओभासट्ठो अत्थोति (पटि० म० २.३९)। एत्तकेहि पदेहि किं कथितन्ति ? इमस्मिं सति इदं होतीति पच्चयसञ्जाननमत्तं कथितं । अथवा वीथिपटिपन्ना तरुणविपस्सना कथिताति । ६१. अधिगतो खो म्यायन्ति अधिगतो खो मे अयं । मग्गोति विपस्सनामग्गो । बोधायाति चतुसच्चबुज्झनत्थाय, निब्बानबुज्झनत्थाय एव वा । अपि च बुज्झतीति बोधि, अरियमग्गस्सेतं नामं, तदत्थायातिपि वुत्तं होति । विपस्सनामग्गमूलको हि अरियमग्गोति । इदानि तं मग्गं निय्यातेन्तो- “यदिदं नामरूपनिरोधातिआदिमाह। एत्थ च विज्ञाणनिरोधोतिआदीहि पच्चत्तपदेहि निब्बानमेव कथितं । इति महापुरिसो सकलस्स वट्टदुक्खस्स अनिब्बत्तिनिरोधं अद्दस । ६२. निरोधो निरोधोति खोति अनिब्बत्ति अनिब्बत्तिति खो। चक्खुन्तिआदीनि वुत्तत्थानेव । इध पन सब्बेहेव एतेहि पदेहि - "इमस्मिं असति इदं न होती''ति निरोधसञ्जाननमत्तमेव कथितं, अथवा वुढानगामिनी बलवविपस्सना कथिताति।। ६३. अपरेन समयेनाति एवं पच्चयञ्च पच्चयनिरोधञ्च विदित्वा ततो अपरभागे। उपादानक्खन्धेसूति उपादानस्स पच्चयभूतेसु खन्धेसु । उदयब्बयानुपस्सीति तमेव पठमं दिटुं उदयञ्च वयञ्च अनुपस्समानो । विहासीति सिखापत्तं वुढानगामिनिविपस्सनं वहन्तो विहरि । इदं कस्मा वुत्तं ? सब्बेयेव हि पूरितपारमिनो बोधिसत्ता पच्छिमभवे पुत्तस्स 46 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy