SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४८ दीघनिकाये महावग्गट्ठकथा (१.६३-६३) निरुज्झमानेहि आसवसङ्घातेहि किलेसेहि अनुपादाय अग्गहेत्वाव चित्तं विमुच्चति, तदेतं मग्गक्खणे विमुच्चति नाम, फलक्खणे विमुत्तं नाम; मग्गक्खणे वा विमुत्तञ्चेव विमुच्चति च, फलक्खणे विमुत्तमेव | एत्तावता च महापुरिसो सब्बबन्धना विप्पमुत्तो सूरियरस्मिसम्फुट्ठमिव पदुमं सुविकसितचित्तसन्तानो चत्तारि मग्गजाणानि, चत्तारि फलाणानि, चतस्सो पटिसम्भिदा, चतुयोनिपरिच्छेदकआणं, पञ्चगतिपरिच्छेदकजाणं, छ असाधारणञाणानि, सकले च बुद्धगुणे हत्थगते कत्वा परिपुण्णसङ्कप्पो बोधिपल्लङ्के निसिन्नोव - "अनेकजातिसंसार, सन्धाविस्सं अनिब्बिसं । गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं ।। गहकारक दिट्ठोसि, पुन गेहं न काहसि । सब्बा ते फासुका भग्गा, गहकूटं विसङ्घतं । विसङ्घारगतं चित्तं, तण्हानं खयमज्झगा''ति ।। (ध० प० १५३, १५४) "अयोधनहतस्सेव, जलतो जातवेदसो | अनुपुब्बूपसन्तस्स, यथा न आयते गति ।। एवं सम्माविमुत्तानं, कामबन्धोघतारिनं । पञ्जापेतुं गति नत्थि, पत्तानं अचलं सुख'"न्ति ।। (उदा० ८०) एवं मनसि करोन्तो सरदे सूरियो विय, पुण्णचन्दो विय च विरोचित्थाति । दुतियभाणवारवण्णना निहिता। 48 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy