SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (१.५५-५५) महाजनकायअनुपब्बज्जावण्णना अनोमानदीतीरे पब्बजितो। तेनेव राजगहं पत्वा तत्थ रञा बिम्बिसारेन – “किमत्थं, पण्डित, पब्बजितोसीति" पुट्ठो आह - “जिण्णञ्च दिस्वा दुखितञ्च ब्याधितं, मतञ्च दिस्वा गतमायुसङ्खयं । कासायवत्थं पब्बजितञ्च दिस्वा, तस्मा अहं पब्बजितोम्हि राजा''ति ।। महाजनकायअनुपब्बज्जावण्णना ५५. सुत्वान तेसन्ति तेसं चतुरासीतिया पाणसहस्सानं सुत्वा एतदहोसि । ओरकोति ऊनको लामको । अनुपब्बजिंसूति अनुपब्बजितानि | कस्मा पनेत्थ यथा परतो खण्डतिस्सानं अनुपब्बज्जाय – “बन्धुमतिया राजधानिया निक्खमित्वा"ति वुत्तं, एवं न वुत्तन्ति ? निक्खमित्वा सुतत्ता। एते किर सब्बेपि विपस्सिस्स कुमारस्स उपट्ठाकपरिसाव, ते पातोव उपट्टानं आगन्त्वा कुमारं अदिस्वा पातरासत्थाय गन्त्वा भुत्तपातरासा आगम्म “कुहिं कुमारो''ति पुच्छित्वा “उय्यानभूमिं गतो"ति सुत्वा “तत्थेव नं दक्खिस्सामा'ति निक्खमन्ता निवत्तमानं सारथिं दिस्वा – “कुमारो पब्बजितो''ति चस्स वचनं सुत्वा सुतठ्ठानेयेव सब्बाभरणानि ओमुञ्चित्वा अन्तरापणतो कासावपीतानि वत्थानि आहरापेत्वा केसमस्सुं ओहारेत्वा पब्बजिंसु । इति नगरतो निक्खमित्वा बहिनगरे सुतत्ता एत्थ"बन्धुमतिया राजधानिया निक्खमित्वाति न वुत्तं । ___चारिकं चरतीति गतगतट्टाने महामण्डपं कत्वा दानं सज्जेत्वा आगम्म स्वातनाय निमन्तितो जनस्स आयाचितभिक्खमेव पटिग्गण्हन्तो चत्तारो मासे चारिकं चरि । आकिण्णोति इमिना गणेन परिवुतो। अयं पन वितक्को बोधिसत्तस्स कदा उप्पन्नोति ? स्वे विसाखपुण्णमा भविस्सतीति चातुद्दसीदिवसे । तदा किर सो- “यथेव मं इमे पुब्बे गिहिभूतं परिवारेत्वा चरन्ति, इदानिपि तथेव, किं इमिना गणेना''ति गणसङ्गणिकाय उक्कण्ठित्वा “अज्जेव गच्छामी''ति चिन्तेत्वा पुन “अज्ज अवेला, सचे इदानि गमिस्सामि, सब्बेव इमे जानिस्सन्ति, स्वेव गमिस्सामी"ति चिन्तेसि । तं दिवसञ्च उरुवेलगामसदिसे गामे गामवासिनो स्वातनाय निमन्तयिंसु। ते चतुरासीतिसहस्सानम्पि 43 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy