SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४४ दीघनिकाये महावग्गट्ठकथा (१.५७-५७) तेसं पब्बजितानं महापुरिसस्स च पायासमेव पटियादयिंसु । अथ महापुरिसो पुनदिवसे तस्मिंयेव गामे तेहि पब्बजितेहि सद्धिं भत्तकिच्चं कत्वा वसनट्ठानमेव अगमासि । तत्थ ते पब्बजिता महापुरिसस्स वत्तं दस्सेत्वा अत्तनो अत्तनो रत्तिट्ठानदिवाढानानि पविठ्ठा । बोधिसत्तोपि पण्णसालं पविसित्वा निसिन्नो । "ठिते मज्झन्हिके काले, सन्निसीवेसु पक्खिसु । सणतेव ब्रहारचं, तं भयं पटिभाति मन्ति ।। (सं० नि० १.१.१५) एवरूपे अविवेकारामानं भयकाले सब्बसत्तानं सदरथकालेयेव - “अयं कालो"ति निक्खमित्वा पण्णसालाय द्वारं पिदहित्वा बोधिमण्डाभिमुखो पायासि । अञदापि च तस्मिं ठाने विचरन्तो बोधिमण्डं पस्सति, निसीदितुं पनस्स चित्तं न नमितपुब्बं । तं दिवसं पनस्स जाणं परिपाकगतं, तस्मा अलङ्कतं बोधिमण्डं दिस्वा आरोहनत्थाय चित्तं उप्पन्नं । सो दक्खिणदिसाभागेन उपगम्म पदक्खिणं कत्वा पुरत्थिमदिसाभागे चुद्दसहत्थं पल्लङ्क पञपेत्वा चतुरङ्गवीरियं अधिट्ठहित्वा – “याव बुद्धो न होमि, न ताव इतो वुट्ठहामी''ति पटिझं कत्वा निसीदि । इदमस्स वूपकासं सन्धाय - "एकोव गणम्हा वूपकट्ठो विहासी''ति वुत्तं । अज्ञेनेव तानीति ते किर सायं बोधिसत्तस्स उपट्टानं आगन्त्वा पण्णसालं परिवारेत्वा निसिन्ना “अतिविकालो जातो, उपधारेथा''ति वत्वा पण्णसालं विवरित्वा तं अपस्सन्तापि “कुहिं गतो''ति नानुबन्धिंसु, “गणवासे निबिन्नो एको विहरितुकामो मझे महापुरिसो, बुद्धभूतंयेव नं पस्सिस्सामा"ति वत्वा अन्तोजम्बुदीपाभिमुखा चारिकं पक्कन्ता। बोधिसत्तअभिवेसवण्णना ५७. वासूपगतस्साति बोधिमण्डे एकरत्तिवासं उपगतस्स। रहोगतस्साति रहसि गतस्स। पटिसल्लीनस्साति एकीभाववसेन निलीनस्स । किच्छन्ति दुक्खं । चवति च उपपज्जति चाति इदं द्वयं पन अपरापरं चुतिपटिसन्धिं सन्धाय वुत्तं । जरामरणस्साति एत्थ यस्मा पब्बजन्तो जिण्णब्याधिमत्तेयेव दिस्वा पब्बजितो, तस्मास्स जरामरणमेव उपट्ठाति । 44 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy