SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४२ दीघनिकाये महावग्गट्ठकथा (१.५०-५४) पञायिस्सतीति इधापि याय जातिया सति इदं द्वयं पञ्जायति, धिक्कता सा जाति, अजातं खेमन्ति जातिया मूलं खणन्तो निसीदि, दुतियेन सल्लेन विद्धो विय । कालङ्कतपुरिसवण्णना ५०. विलातन्ति सिविकं । पेतन्ति इतो पटिगतं । कालङ्कतन्ति कतकालं, यत्तकं तेन कालं जीवितब्बं, तं सब्बं कत्वा निट्ठपेत्वा मतन्ति अत्थो । इमम्पिस्स पुरिमनयेनेव ब्रह्मानो दस्सेसुं । यत्र हि नामाति इधापि याय जातिया सति इदं तयं पञ्जायति, धिक्कता सा जाति, अजातं खेमन्ति जातिया मूलं खणन्तो निसीदि, ततियेन सल्लेन विद्धो विय । पब्बजितवण्णना ५२. भण्डुन्ति मुण्डं। इमम्पिस्स पुरिमनयेनेव ब्रह्मानो दस्सेसुं। साधु धम्मचरियातिआदीसु अयं देव धम्मचरणभावो साधूति चिन्तेत्वा पब्बजितोति एवं एकमेकस्स पदस्स योजना वेदितब्बा। सब्बानि चेतानि दसकुसलकम्मपथवेवचनानेव । अवसाने पन अविहिंसाति करुणाय पुब्बभागो। अनुकम्पाति मेत्ताय पुब्बभागो । तेनहीति उय्योजनत्थे निपातो। पब्बजितं हिस्स दिस्वा चित्तं पब्बज्जाय निन्नं जातं । अथ तेन सद्धिं कथेतुकामो हुत्वा सारथिं उय्योजेन्तो तेन हीतिआदिमाह । बोधिसत्तपब्बज्जावण्णना ५४. अथ खो, भिक्खवेति - “पब्बजितस्स साधु धम्मचरिया'तिआदीनि च अञञ्च बहु महाजनकायेन रक्खियमानस्स पुत्तदारसम्बाधे घरे वसतो आदीनवपटिसंयुत्तञ्चेव मिगभूतेन चेतसा यथासुखं वने वसतो पब्बजितस्स विवेकानिसंसपटिसंयुत्तञ्च धम्मिं कथं सुत्वा पब्बजितुकामो हुत्वा - अथ खो, भिक्खवे, विपस्सी कुमारो सारथिं आमन्तेसि । इमानि चत्तारि दिस्वा पब्बजितं नाम सब्बबोधिसत्तानं वंसोव तन्तियेव पवेणीयेव । अजेपि च बोधिसत्ता यथा अयं विपस्सी कुमारो, एवं चिरस्सं चिरस्सं पस्सन्ति । अम्हाकं पन बोधिसत्तो चत्तारिपि एकदिवसंयेव दिस्वा महाभिनिक्खमनं निक्खमित्वा 42 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy