SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ (९.३७७-३७७) पटिकूलमनसिकारपब्बवण्णना ३२३ समुदयवयधम्मानुपस्सीतिआदीसु रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो। सेसं वुत्तसदिसमेव । इध चतुसम्पज परिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, वुत्तप्पकारो अरियमग्गो मग्गसच्चं । एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदमेकस्स चतुसम्पजअपरिग्गाहकस्स भिक्खुनो वसेन याव अरहत्ता निय्यानमुखन्ति । चतुसम्पजञपब्बं निहितं । पटिकूलमनसिकारपब्बवण्णना ___३७७. एवं चतुसम्पजञवसेन कायानुपस्सनं विभजित्वा इदानि पटिकूलमनसिकारवसेन विभजितुं पुन चपरन्तिआदिमाह । तत्थ इममेव कायन्तिआदीसु यं वत्तब्बं सिया, तं सब्बं सब्बाकारेन वित्थारतो विसुद्धिमग्गे कायगतासतिकम्मट्ठाने वुत्तं । उभतोमुखाति हेट्ठा च उपरि चाति द्वीहि मुखेहि युत्ता। नानाविहितस्साति नानाविधस्स । इदं पनेत्थ ओपम्मसंसन्दनं - उभतोमुखा पुतोळि विय हि चातुमहाभूतिको कायो, तत्थ मिस्सेत्वा पक्खित्तनानाविधधनं विय केसादयो द्वत्तिंसाकारा, चक्खुमा पुरिसो विय योगावचरो, तस्स तं पुतोळिं मुञ्चित्वा पच्चवेक्खतो नानाविधधस्स पाकटकालो विय योगिनो द्वत्तिंसाकारस्स विभूतकालो वेदितब्बो। इति अज्झत्तं वाति एवं केसादिपरिग्गण्हनेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति । इतो परं वुत्तनयमेव । केवलहि इध द्वत्तिंसाकारपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा निय्यानमुखं वेदितब्बं । सेसं पुरिमसदिसमेवाति। पटिकूलमनसिकारपब्बं निहितं । 323 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy