SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२२ दीघनिकाये महावग्गट्टकथा (९.३७६-३७६) गच्छामीति पजानाति, ठितो वा, निसिन्नो वा, सयानो वा सयानोम्हीति पजानाती"ति वेदितब्बो। यथा यथा वा पनस्स कायो पणिहितो होति, तथा तथा नं पजानातीति सब्बसङ्गाहिकवचनमेतं । इदं वुत्तं होति- येन येन वा आकारेनस्स कायो ठितो होति, तेन तेन नं पजानाति । गमनाकारेन ठितं गच्छतीति पजानाति । ठाननिसज्जसयनाकारेन ठितं सयानोति पजानातीति । इति अज्झत्तं वाति एवं अत्तनो वा चतुइरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरति । बहिद्धा वाति परस्स वा चतुइरियापथपरिग्गण्हनेन । अज्झत्तबहिद्धा वाति कालेन अत्तनो, कालेन परस्स चतुइरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरति । समुदयधम्मानुपस्सी वातिआदीसु पन अविज्जासमुदया रूपसमुदयोतिआदिना नयेन पञ्चहाकारेहि रूपक्खन्धस्स समुदयो च वयो च नीहरितब्बो। तहि सन्धाय इध “समुदयधम्मानुपस्सी वा"तिआदि वुत्तं । अत्थि कायोति वा पनस्सातिआदि वृत्तसदिसमेव । इधापि चतुइरियापथपरिग्गाहिका सति दुक्खसच्चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्चं । एवं चतुसच्चवसेन उस्सक्कित्वा निब्बुतिं पापुणातीति इदमेकस्स चतुइरियापथपरिग्गाहकस्स भिक्खुनो याव अरहत्ता निय्यानमुखन्ति । इरियापथपब्बं निहितं । चतुसम्पजञपब्बवण्णना ३७६. एवं इरियापथवसेन कायानुपस्सनं विभजित्वा इदानि चतुसम्पजञवसेन विभजितुं पुन चपरन्तिआदिमाह । तत्थ अभिक्कन्तेतिआदीनि सामञफले वण्णितानि । इति अज्झत्तं वाति एवं चतुसम्पजअपरिग्गण्हनेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति । इधापि 322 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy