SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३२४ दीघनिकाये महावग्गट्ठकथा (९.३७८-३७८) धातुमनसिकारपब्बवण्णना ३७८. एवं पटिकूलमनसिकारवसेन कायानुपस्सनं विभजित्वा इदानि धातुमनसिकारवसेन विभजितुं पुन चपरन्तिआदिमाह । तत्थायं ओपम्मसंसन्दनेन सद्धिं अत्थवण्णना - यथा कोचि गोघातको वा तस्सेव वा भत्तवेतनभतो अन्तेवासिको गाविं वधित्वा विनिविज्झित्वा चतस्सो दिसा गतानं महापथानं वेमज्झट्ठानसङ्खाते चतुमहापथे कोट्ठासं कोट्ठासं कत्वा निसिन्नो अस्स, एवमेव भिक्खु चतुन्नं इरियापथानं येन केनचि आकारेन ठितत्ता यथाठितं, यथाठितत्ता च यथापणिहितं कायं “अत्थि इमस्मिं काये पथवीधातु...पे०... वायोधातू''ति एवं पच्चवेक्खति । किं वुत्तं होति- यथा गोघातकस्स गाविं पोसेन्तस्सापि आघातनं आहरन्तस्सापि आहरित्वा तत्थ बन्धित्वा ठपेन्तस्सपि वधेन्तस्सापि वधितं मतं पस्सन्तस्सापि तावदेव गावीति सञआ न अन्तरधायति, याव नं पदालेत्वा बिलसो न विभजति । विभजित्वा निसिन्नस्स पनस्स गावीति सञ्जा अन्तरधायति, मंससञा पवत्तति । नास्स एवं होति“अहं गाविं विक्किणामि, इमे गाविं हरन्तीति । अथ ख्वस्स "अहं मंसं विक्किणामि, इमे मंसं हरन्ति" च्चेव होति; एवमेव इमस्सापि भिक्खुनो पुब्बे बालपुथुज्जनकाले गिहिभूतस्सापि पब्बजितस्सापि तावदेव सत्तोति वा पुग्गलोति वा सञा न अन्तरधायति, याव इममेव कायं यथाठितं यथापणिहितं घनविनिब्भोगं कत्वा धातुसो न पच्चवेक्खति । धातुसो पच्चवेक्खतो पनस्स सत्तसञआ अन्तरधायति, धातुवसेनेव चित्तं सन्तिट्ठति । तेनाह भगवा - "इममेव कायं यथाठितं यथापणिहितं धातुसो पच्चवेक्खति ‘अस्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातू ति । सेय्यथापि, भिक्खवे, दक्खो गोघातको वा...पे०... वायोधातू"ति । गोघातको विय हि योगी, गावीति सञा विय सत्तसञ्जा, चतुमहापथो विय चतुइरियापथो, बिलसो विभजित्वा निसिन्नभावो विय धातुसो पच्चवेक्खणन्ति अयमेत्थ पाळिवण्णना । कम्मट्ठानकथा पन विसुद्धिमग्गे वित्थारिता । इति अज्झत्तं वाति एवं चतुधातुपरिग्गण्हनेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति । इतो परं वुत्तनयमेव । केवलहि इध चतुधातुपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा निय्यानमुखं वेदितब्द, सेसं पुरिमसदिसमेवाति । धातुमनसिकारपब्बं निहितं । 324 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy