SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ (९.३७३-३७३) उद्देसवारकथावण्णना ३०५ विहरिंसु । अथ अञ्जतरं दहरभिक्खु पुरिमनयेनेव ब्यग्यो गण्हि । सो "ब्यग्यो भन्ते"ति आह । भिक्खू कत्तरदण्डे च उक्कायो च गहेत्वा मोचेस्सामाति अनुबन्धिंसु | ब्यग्यो भिक्खूनं अगतिं छिन्नतटट्ठानमारुय्ह तं भिक्खु पादहकतो पट्टाय खादितुं आरभि । इतरेपि “इदानि सप्पुरिस, अम्हेहि कत्तब्बं नत्थि, भिक्खूनं विसेसो नाम एवरूपे ठाने पचायतीति आहेसु । सो ब्यग्घमुखे निपन्नोव तं वेदनं विक्खम्भेत्वा विपस्सनं वड्डेन्तो याव गोप्फका खादितसमये सोतापन्नो हुत्वा, याव जण्णुका खादितसमये सकदागामी, याव नाभिया खादितसमये अनागामी हुत्वा, हदयरूपे अखादितेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा इमं उदानं उदानेसि "सीलवा वतसम्पन्नो, पञवा सुसमाहितो। मुहुत्तं पमादमन्वाय, ब्यग्नोरुद्धमानसो।। पञ्जरस्मिं गहेत्वान, सिलाय उपरी कतो। कामं खादतु मं ब्यग्यो, अट्ठिया च न्हारुस्स च । किलेसे खेपयिस्सामि, फुसिस्सामि विमुत्तियन्ति ।। अपरोपि पीतमल्लत्थेरो नाम गिहिकाले तीसु रज्जेसु पटाकं गहेत्वा तम्बपण्णिदीपं आगम्म राजानं पस्सित्वा रञा कतानुग्गहो एकदिवसं किलञ्जकापणसालद्वारेन गच्छन्तो "रूपं भिक्खवे. न तम्हाकं तं पजहथ तं वो पहीनं दीघरत्तं हिताय सखाय भविस्सती"ति न तुम्हाकवाक्यं सत्वा चिन्तेसि "नेव किर रूपं अत्तनो. न वेदना'ति । सो तंयेव अङ्कसं कत्वा निक्खमित्वा महाविहारं गन्त्वा पब्बज्ज याचित्वा पब्बजितो उपसम्पन्नो द्वेमातिका पगणा कत्वा तिस भिक्ख गहेत्वा गबलवालियअङ्गणं गन्त्वा समणधम्मं अकासि । पादेस अवहन्तेस जण्णुकेहि चङ्कमति । तमेनं रत्तिं एको मिगलुद्दको मिगोति मञ्जमानो पहरि। सत्ति विनिविज्झित्वा गता, सो तं सत्तिं हरापेत्वा पहरणमुखानि तिणवट्टिया पूरापेत्वा पासाणपिट्ठियं अत्तानं निसीदापेत्वा ओकासं कारेत्वा विपस्सनं वड्वेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा उक्कासितसद्देन आगतानं भिक्खूनं ब्याकरित्वा इमं उदानं उदानेसि - "भासितं बुद्धसेट्ठस्स, सब्बलोकग्गवादिनो । न तुम्हाकमिदं रूपं, तं जहेय्याथ भिक्खवो ।। 205 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy