SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३०६ दीघनिकाये महावग्गट्ठकथा अनिच्चा वत सङ्घारा, उप्पादवयधम्मिनो । उप्पज्जित्वा निरुज्झन्ति तेसं वूपसमो सुखो 'ति । । एवं ताव अयं मग्गो तिस्सत्थेरादीनं विय दुक्खस्स अत्थङ्गमाय संवत्तति । सक्को पन देवानमिन्दो अत्तनो पञ्चविधपुब्बनिमित्तं दिस्वा मरणभयसन्तज्जितो दोमनस्सजातो भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छि । सो उपेक्खापञ्हविस्सज्जनावसाने असीतिसहस्साहि देवताहि सद्धिं सोतापत्तिफले पतिट्ठासि । सा चस्स उपपत्ति पुन पाकतिकाव अहोसि । सुब्रह्मापि देवपुत्तो अच्छरासहस्सपरिवुतो सग्गसम्पत्तिं अनुभोति । तत्थ पञ्चसता अच्छरायो रुक्खतो पुप्फानि ओचिनन्तियो चवित्वा निरये उप्पन्ना। सो " किं इमा चिरायन्ती 'ति उपधारेन्तो तासं निरये निब्बत्तनभावं ञत्वा "कित्तकं नु खो मम आयू'ति उपपरिक्खन्तो अत्तनो आयुपरिक्खयं विदित्वा चवित्वा तत्थेव निरये निब्बत्तनभावं दिस्वा भीतो अतिविय दोमनस्सजातो हुत्वा "इमं मे दोमनस्सं सत्था विनयिस्सति, न अञ्ञो "ति अवसेसा पञ्चसता अच्छरायो गहेत्वा भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छि - Jain Education International ( ९.३७३ - ३७३ ) "निच्चं उत्रस्तमिदं चित्तं, निच्चं उब्बिग्गिदं मनो । अनुप्पन्नेसु किच्छेसु, अथो उप्पतितेसु च । सचे अस्थि अनुत्रस्तं तं मे अक्खाहि पुच्छितोति ।। (सं० नि० १.१.९८) ततो नं भगवा आह "नाञ्ञत्र बोज्झा तपसा, नाञ्ञत्रिन्द्रियसंवरा । नाञ्ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन 'न्ति । । (सं० नि० १.१.९८) सो देसनापरियोसाने पञ्चहि अच्छरासतेहि सद्धिं सोतापत्तिफले पतिट्ठाय तं 306 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy