SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०४ दीघनिकाये महावग्गट्ठकथा (९.३७३-३७३) धम्म अनामसित्वा भावना नाम नत्थि, तस्मा तेपि इमिनाव मग्गेन सोकपरिदेवे समतिक्कन्ताति वेदितब्बा। दुक्खदोमनस्सानं अत्थङ्गमायाति कायिकदुक्खस्स चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमाय, निरोधायाति अत्थो। अयहि मग्गो भावितो तिस्सत्थेरादीनं विय दुक्खस्स, सक्कादीनं विय च दोमनस्सस्स अत्थङ्गमाय संवत्तति । तत्रायं अत्थदीपना - सावत्थियं किर तिस्सो नाम कुटुम्बिकपुत्तो चत्तालीस हिरञकोटियो पहाय पब्बजित्वा अगामके अरजे विहरति । तस्स कनिट्ठभातु भरिया "गच्छथ, नं जीविता वोरोपेथा"ति पञ्चसते चोरे पेसेसि । ते गन्त्वा थेरं परिवारेत्वा निसीदिंसु । थेरो आह - "कस्मा आगतत्थ उपासका"ति? तं जीविता वोरोपेस्सामाति । पाटिभोगं मे उपासका, गहेत्वा अज्जेकरत्तिं जीवितं देथाति । को ते, समण, इमस्मिं ठाने पाटिभोगो भविस्सतीति ? थेरो महन्तं पासाणं गहेत्वा द्वे ऊरुट्ठीनि भिन्दित्वा "वट्टति उपासका पाटिभोगो"ति आह । ते अपक्कमित्वा चङ्कमनसीसे अग्गिं कत्वा निपज्जिंसु । थेरस्स वेदनं विक्खम्भेत्वा सीलं पच्चवेक्खतो परिसुद्धं सीलं निस्साय पीतिपामोज्जं उप्पज्जि । ततो अनुक्कमेन विपस्सनं वड्डेन्तो तियामरत्तिं समणधम्म कत्वा अरुणुग्गमने अरहत्तं पत्तो इमं उदानं उदानेसि "उभो पादानि भिन्दित्वा, सञपेस्सामि वो अहं । अट्टियामि हरायामि, सरागमरणं अहं ।। एवाहं चिन्तयित्वान, यथाभूतं विपस्सिसं । सम्पत्ते अरुणुग्गम्हि, अरहत्तमपापुणि"न्ति ।। अपरेपि तिंस भिक्खू भगवतो सन्तिके कम्मट्ठानं गहेत्वा अरञविहारे वस्सं उपगन्त्वा "आवुसो, तियामरत्तिं समणधम्मोव कातब्बो, न अञमञ्जस्स सन्तिकं आगन्तब्बन्ति वत्वा विहरिंसु । तेसं समणधम्मं कत्वा पच्चूससमये पचलायन्तानं एको ब्यग्यो आगन्त्वा एकेकं भिक्खं गहेत्वा गच्छति । न कोचि “मं ब्यग्यो गण्ही"ति वाचम्पि निच्छारेसि । एवं पञ्चसु दससु भिक्खूसु खादितेसु उपोसथदिवसे "इतरे, आवुसो, कुहिन्ति पुच्छित्वा ञत्वा च "इदानि गहितेन गहितोम्हीति वत्तब्बन्ति वत्वा 304 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy