SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ (९.३७३-३७३) उद्देसवारकथावण्णना ३०३ असङ्खयेय्यानं उपरि एकस्मिंयेव कप्पे निब्बत्ते तण्हङ्करमेधङ्करसरणङ्करदीपङ्करनामके बुद्ध आदि कत्वा सक्यमुनिपरियोसाना अनेके सम्मासम्बुद्धा अनेकसता पच्चेकबुद्धा गणनपथं वीतिवत्ता अरियसावका चाति इमे सत्ता सब्बे चित्तमलं पवाहेत्वा परमविसुद्धिं पत्ता । रूपमलवसेन पन संकिलेसवोदानपत्तियेव नत्थि । तथा हि "रूपेन संकिलिटेन, संकिलिस्सन्ति माणवा । रूपे सुद्धे विसुज्झन्ति, अनक्खातं महेसिना ।। चित्तेन संकिलिटेन, संकिलिस्सन्ति माणवा । चित्ते. सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना" ।। यथाह - "चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति, चित्तवोदाना विसुज्झन्ती"ति । तञ्च चित्तवोदानं इमिना सतिपट्ठानमग्गेन होति। तेनाह "सत्तानं विसुद्धिया'ति । सोकपरिदेवानं समतिक्कमायाति सोकस्स च परिदेवस्स च समतिक्कमाय पहानायाति अत्थो, अयहि मग्गो भावितो सन्ततिमहामत्तादीनं विय सोकसमतिक्कमाय, पटाचारादीनं विय परिदेवसमतिक्कमाय संवत्तति। तेनाह “सोकपरिदेवानं समतिक्कमाया"ति । किञ्चापि हि सन्ततिमहामत्तो "यं पुब्बे तं विसोधेहि, पच्छा ते मातु किञ्चनं ।। मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससी''ति ।। (सु० नि० ९४५) इमं गाथं सुत्वाव सह पटिसम्भिदाहि अरहत्तं पत्तो । पटाचारा "न सन्ति पत्ता ताणाय. न पिता नापि बन्धवा । अन्तकेनाधिपन्नस्स, नत्थि आतीसु ताणता"ति ।। (ध० प० २८८) इमं गाथं सुत्वा सोतापत्तिफले पतिहिता । यस्मा पन कायवेदनाचित्तधम्मेसु कञ्चि 303 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy