SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ (८.३६८-३६९) सोमनस्सपटिलाभकथावण्णना २९७ तेसं सावको न सम्पज्जामि । अहं खो पन, भन्तेतिआदिना अत्तनो सोतापन्नभावं जानापेति । सोमनस्सपटिलाभकथावण्णना ३६८. वेदपटिलाभन्ति तुट्ठिपटिलाभं । देवासुरसङ्गामोति देवानञ्च असुरानञ्च सङ्गामो। समुपब्यूळ्होति समापन्नो नलाटेन नलाटं पहरणाकारप्पत्तो विय । एतेसं किर कदाचि महासमुद्दपिट्टे सङ्गामो होति तत्थ पन छेदनविज्झनादीहि अञमधे घातो नाम नत्थि, दारुमेण्डकयुद्धं विय जयपराजयमत्तमेव होति । कदाचि देवा जिनन्ति, कदाचि असुरा । तत्थ यस्मिं सङ्गामे देवा पुन अपच्चागमनाय असुरे जिनिंसु, तं सन्धाय तस्मिं खो पन भन्तेतिआदिमाह । उभयमेतन्ति उभयं एतं । दुविधम्पि ओजं एत्थ देवलोके देवायेव परिभूञ्जिस्सन्तीति एवमस्स आवज्जन्तस्स बलवपीतिसोमनस्सं उप्पज्जि । सदण्डावचरोति सदण्डावचरको, दण्डग्गहणेन सत्थग्गहणेन सद्धिं अहोसि, न निक्खित्तदण्डसत्थोति दस्सेति । एकन्तनिब्बिदायाति एकन्तेनेव वट्टे निब्बिन्दनत्थायाति सब्जे महागोविन्दसुत्ते वुत्तमेव । ३६९. पवेदेसीति कथेसि दीपेसि । इधेवाति इमस्मि व ओकासे । देवभूतस्स मे सतोति देवस्स मे सतो । पुनरायु च मे लद्धोति पुन अओन कम्मविपाकेन मे जीवितं लद्धन्ति, इमिना अत्तनो चुतभावं चेव उपपन्नभावञ्च आविकरोति । दिविया कायाति दिब्बा अत्तभावा । आयुं हित्वा अमानुसन्ति दिब्बं आयुं जहित्वा । अमूळहो गब्भमेस्सामीति नियतगतिकत्ता अमूळ्हो हुत्वा । यत्थ मे रमती मनोति यत्थ मे मनो रमिस्सति, तत्थेव खत्तियकुलादीसु गब्भं उपगच्छिस्सामीति सत्तक्खत्तुं देवे च मानुसे चाति इममत्थं दीपेति । - आयेन विहरिस्सामीति मनुस्सेसु उपपन्नोपि मातरं जीविता वोरोपनादीनं अभब्बत्ता आयेन कारणेन समेन विहरिस्सामीति अत्थो । ___ सम्बोधि चे भविस्सतीति इदं सकदागामिमग्गं सन्धाय वदति, सचे सकदागामी भविस्सामीति दीपेति । अज्ञाता विहरिस्सामीति अञ्ञाता आजानितुकामो हुत्वा विहरिस्सामि । स्वेव अन्तो भविस्सतीति सो एव मे मनुस्सलोके अन्तो भविस्सतीति । 297 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy