SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गट्ठकथा अनेकधातुनानाधातुस्मिं लोके यं यदेव धातुं यं यदेव अज्झासयं सत्ता अभिनिविसन्ति गण्हन्ति तं तदेव । थामसा परामासाति थामेन च परामासेन च । अभिनिविस्स बोहरन्तीति सुटु गण्हित्वा वोहरन्ति कथेन्ति दीपेन्ति कित्तेन्ति । इदमेव सच्चं मोघमञ्जन्ति इदं अम्हाकमेव वचनं सच्चं, अञ्ञसं वचनं मोघं तुच्छं निरत्थकन्ति । 1 २९६ अच्चन्तनिद्वाति अन्तो वुच्चति विनासो, अन्तं अतीता निट्ठा एतेसन्ति अच्चन्तनिट्ठा। या एतेसं निट्ठा, यो परमस्सासो निब्बानं, तं सब्बेसं विनासातिक्कन्तं निच्चन्ति वुच्चति । योगक्खेमोति निब्बानस्सेव नामं, अच्चन्तो योगक्खेमो एतेसन्ति अच्चन्तयोगक्खेमी । सेट्ठट्ठेन ब्रह्मं अरियमग्गं चरन्तीति ब्रह्मचारी । अच्चन्तत्थाय ब्रह्मचारी अच्चन्तब्रह्मचारी । परियोसानन्तिपि निब्बानस्स नामं । अच्चन्तं परियोसानं एतेसन्ति अच्चन्तपरियोसाना । तहासङ्घयविमुत्ताति तण्हासङ्घयोति मग्गोपि निब्बानम्पि । मग्गो तहं सङ्क्षिणाति विनासेतीति तण्हासङ्ख्यो । निब्बानं यस्मा तं आगम्म तण्हा सङ्घियति विनस्सति, तस्मा तण्हासङ्घयो। तण्हासङ्घयेन मग्गेन विमुत्ता, तण्हासङ्घये निब्बाने विमुत्ता अधि तहासङ्घयविमुत्ता । ( ८.३६७-३६७) एत्तावता च भगवता चुद्दसपि महापञ्हा ब्याकता होन्ति । चुद्दस महापञ्हा नाम इस्सामच्छरियं एको पञ्हो, पियाप्पियं एको, छन्दो एको, वितक्को एको, पपञ्चीएको, सोमनस्सं एको, दोमनस्सं एको, उपेक्खा एको, कायसमाचारो एको, वचीसमाचारो एको, परियेसना एको, इन्द्रियसंवरो एको, अनेकधातु एको, अच्चन्तनिट्ठा एकोति । ३६७. एजाति चलनट्ठेन तण्हा वुच्चति । सा पीळनट्ठेन रोगो, अन्तो पदुस्सनट्ठेन गण्डो, अनुप्पविट्ठेन सल्लं । तस्मा अयं पुरिसोति यस्मा एजा अत्तना कतकम्मानुरूपेन पुरिसं तत्थ तत्थ अभिनिब्बत्तत्थाय कड्डति, तस्मा अयं पुरिसो तेसं तेसं भवानं वसेन उच्चावचं आपज्जति । ब्रह्मलोके उच्चो होति, देवलोके अवचो । देवलोके उच्चो, मनुस्सलोके अवचो । मनुस्सलोके उच्चो, अपाये अवचो । येसाहं, भन्तेति येसं अहं भन्ते । सन्धिवसेन पनेत्थ " येसाह "न्ति होति । यथासुतं यथापरियत्तन्ति यथा मया सुतो चेव उग्गहितो च, एवं | धम्मं देसेमीति सत्तवतपदं धम्मं देसेमि । न चाहं तेसन्ति अहं पन Jain Education International 296 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy