SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९८ दीघनिकाये महावग्गट्ठकथा (८.३७०-३७१) पुन देवो भविस्सामि, देवलोकस्मिं उत्तमोति पुन देवलोकस्मिं उत्तमो सक्को देवानमिन्दो भविस्सामीति वदति । अन्तिमे वत्तमानम्हीति अन्तिमे भवे वत्तमाने । सो निवासो भविस्सतीति ये ते आयुना च पञ्जाय च अकनिट्ठा जेठ्ठका सब्बदेवेहि पणीततरा देवा, अवसाने मे सो निवासो भविस्सति । अयं किर ततो सक्कत्तभावतो चुतो तस्मिं अत्तभावे अनागामिमग्गस्स पटिलद्धत्ता उद्धंसोतो अकनिट्ठगामी हुत्वा अविहादीसु निब्बत्तन्तो अवसाने अकनिटे निब्बत्तिस्सति । तं सन्धाय एवमाह । एस किर अविहेसु कप्पसहस्सं वसिस्सति, अतप्पेसु द्वे कप्पसहस्सानि, सुदस्सेसु चत्तारि कप्पसहस्सानि, सुदस्सीसु अट्ठ, अकनिटेसु सोळसाति एकतिंस कप्पसहस्सानि ब्रह्मआयुं अनुभविस्सति। सक्को देवराजा अनाथपिण्डिको गहपति विसाखा महाउपासिकाति तयोपि हि इमे एकप्पमाणआयुका एव, वट्टाभिरतसत्ता नाम एतेहि सदिसा सुखभागिनो नाम नत्थि । ३७०. अपरियोसितसङ्कप्पोति अनिहितमनोरथो । यस्सु मामि समणेति ये च समणे पविवित्तविहारिनोति मञामि । __आराधनाति सम्पादना। विराधनाति असम्पादना। न सम्पायन्तीति सम्पादेत्वा कथेतुं न सक्कोन्ति । __ आदिच्चबन्धुनन्ति आदिच्चोपि गोतमगोत्तो, भगवापि गोतमगोत्तो, तस्मा एवमाह । यं करोमसीति यं पुब्बे ब्रह्मनो नमक्कारं करोम । समं देवेहीति देवेहि सद्धिं, इतो पट्ठाय इदानि अम्हाकं ब्रह्मनो नमक्कारकरणं नत्थीति दस्सेति । सामं करोमाति नमक्कारं करोम । ३७१. परामसित्वाति तुट्ठचित्तो सहायं हत्थेन हत्थम्हि पहरन्तो विय पथविं पहरित्वा, सक्खिभावत्थाय वा पहरित्वा “यथा त्वं निच्चलो, एवमहं भगवती"ति । अज्झिट्ठपञ्हाति अज्झेसितपञ्हा पत्थितपञ्हा । सेसं सब्बत्थ उत्तानमेवाति । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं सक्कपञ्हसुत्तवण्णना निहिता। 298 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy