SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४६ दीघनिकाये महावग्गट्ठकथा (७.३३३-३३३) चिन्तेत्वा “अथ खो भगवा भिक्खू आमन्तेसी"ति सब्बं वित्थारेतब्बं । तत्थ एतपरमाति एतं परमं पमाणं एतेसन्ति एतपरमा। इदानि बुद्धानं पन अभावा “येपि ते, भिक्खवे, एतरही''ति ततियो वारो न वुत्तो । आचिक्खिस्सामि, भिक्खवेति कस्मा आह ? देवतानं चित्तकल्लताजननत्थं । देवता किर चिन्तेसुं- "भगवा एवं महन्ते समागमे महेसक्खानंयेव देवतानं नामगोत्तानि कथेस्सति, अप्पेसक्खानं किं कथेस्सती'ति ? अथ भगवा “इमा देवता किं चिन्तेन्ती"ति आवज्जन्तो मुखेन हत्थं पवेसेत्वा हदयमंसं मद्दन्तो विय सभण्डं चोरं गण्हन्तो विय च तं तासं चित्ताचारं ञत्वा- "दससहस्सचक्कवाळतो आगतागतानं अप्पेसक्खमहेसक्खानं सब्बासम्पि देवतानं नामगोत्तं कथेस्सामी''ति चिन्तेसि । बुद्धा नाम महन्ता एते सत्तविसेसा, यं सदेवकस्स लोकस्स दिटुं सुतं मुतं विज्ञातं पत्तं परियेसितं अनुविचरितं मनसा, न किञ्चि कत्थचि नीलादिवसेन विभत्तरूपारम्मणेसु रूपारम्मणं वा भेरीसद्दादिवसेन विभत्तसद्दारम्मणादीसु विसुं विसुं सद्दादिआरम्मणं वा अस्थि, यं एतेसं आणमुखे आपाथं नागच्छति । यथाह - "यं भिक्खवे सदेवकस्स लोकस्स...पे०... सदेवमनुस्साय दिलृ सुतं मुतं विज्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, तमहं पस्सामि, तमहं अब्भञासिन्ति (अ० नि० २.४.२४)। एवं सब्बत्थ अप्पटिहतञाणो भगवा सब्बापि ता देवता भब्बाभब्बवसेन द्वे कोट्ठासे अकासि । “कम्मावरणेन वा समन्नागता"तिआदिना नयेन वुत्ता सत्ता अभब्बा नाम । ते एकविहारे वसन्तेपि बुद्धा न ओलोकेन्ति । विपरीता पन भब्बा नाम, ते दूरे वसन्तेपि गन्त्वा सङ्गण्हन्ति । तस्मा तस्मिम्पि देवतासन्निपाते ये अभब्बा, ते पहाय भब्बे परिग्गहेसि । परिग्गहेत्वा - “एत्तका एत्थ रागचरिता, एत्तका दोसचरिता, एत्तका मोहचरिता"ति चरितवसेन छ कोट्ठासे अकासि । अथ नेसं सप्पायं धम्मदेसनं उपधारयन्तो- “रागचरितानं देवतानं सम्मापरिब्बाजनियसुत्तं कथेस्सामि, दोसचरितानं कलहविवादसुत्तं, मोहचरितानं महान्यूहसुत्तं, वितक्कचरितानं चूळव्यूहसुत्तं, सद्धाचरितानं तुवट्टकपटिपदं, बुद्धिचरितानं पुराभेदसुत्तं कथेस्सामी"ति देसनं ववत्थपेत्वा पुन तं परिसं मनसाकासि- “अत्तज्झासयेन नु खो जानेय्य, परज्झासयेन अत्थुप्पत्तिकेन पुच्छावसेना"ति । ततो "पुच्छावसेन जानेय्या"ति ञत्वा “अस्थि नु खो कोचि देवतानं अज्झासयं गहेत्वा चरितवसेन पहं पुच्छितुं समत्थो"ति “तेसु पञ्चसतेसु भिक्खूसु 246 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy