SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ (७.३३३-३३३) देवतासन्निपातवण्णना २४५ देवकाया समागताति आह । तत्थ देवकायाति देवघटा। आगतम्ह इमं धम्मसमयन्ति एवं समागते देवकाये दिस्वा मयम्पि इमं धम्मसमूहं आगता। किं कारणा ? दक्खिताये अपराजितसङ्ख, केनचि अपराजितं अज्जेव तयो मारे महित्वा विजितसङ्गामं इमं अपराजितसचं दस्सनत्थाय आगतम्हाति अत्थो । सो पन ब्रह्मा इमं गाथं भासित्वा भगवन्तं अभिवादेत्वा पुरथिमचक्कवाळमुखवट्टियंयेव अट्ठासि । __अथ दुतियो वुत्तनयेनेव आगन्त्वा अभासि । तत्थ तत्र भिक्खवोति तस्मिं सन्निपातट्ठाने भिक्खू । समादहंसूति समाधिना योजेसुं। चित्तमत्तनो उजुकं अकंसूति अत्तनो चित्तं सब्बे वङ्ककुटिलजिम्हभावे हरित्वा उजुकं अकरिंसु । सारथीव नेत्तानि गहेत्वाति यथा समप्पवत्तेसु सिन्धवेसु ओधस्तपतोदो सारथि सब्बयोत्तानि गहेत्वा अचोदेन्तो अवारेन्तो तिट्ठति, एवं छळमुपेक्खासमन्नागता गुत्तद्वारा सब्बेपेते पञ्चसता भिक्खू इन्द्रियानि रक्खन्ति पण्डिता, एते दटुं इधागतम्ह भगवाति । सोपि गन्त्वा यथाठानेयेव अट्टासि । अथ ततियो वुत्तनयेनेव आगन्त्वा अभासि । तत्थ छेत्वा खीलन्ति रागदोसमोहखीलं छिन्दित्वा । पलिघन्ति रागदोसमोहपलिघमेव । इन्दखीलन्तिपि रागदोसमोहइन्दखीलमेव । ऊहच्च मनेजाति एते तण्हाएजाय अभावेन अनेजा भिक्खू इन्दखीलं ऊहच्च समूहनित्वा । ते चरन्तीति चतूसु दिसासु अप्पटिहतचारिकं चरन्ति । सुद्धाति निरुपक्किलेसा । विमलाति निम्मला । इदं तस्सेव वेवचनं । चक्खुमताति पञ्चहि चक्खूहि चक्खुमन्तेन । सुदन्ताति चक्खुतोपि दन्ता, सोततोपि घानतोपि जिव्हातोपि कायतोपि मनतोपि दन्ता । सुसुनागाति तरुणनागा। ते एवरूपेन अनुत्तरेन योगाचरियेन दमिते तरुणनागे दस्सनाय आगतम्ह भगवाति । सोपि गन्त्वा यथाठानेयेव अट्ठासि । अथ चतुत्थो वुत्तनयेनेव आगन्त्वा अभासि । तत्थ गतासेति निब्बेमतिकसरणगमनेन गता । सोपि गन्त्वा यथाठानेयेव अठ्ठासि । देवतासन्निपातवण्णना ___३३३. अथ भगवा ओलोकेन्तो पथवीतलतो याव चक्कवाळमुखवट्टिपरिच्छेदा याव अकनिट्ठब्रह्मलोका देवतासन्निपातं दिस्वा चिन्तेसि - "महा अयं देवतासमागमो, भिक्खू पन एवं महा देवताय समागमोति न जानन्ति, हन्द, नेसं आचिक्खामी'"ति, एवं 245 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy