SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (७.३३३-३३३) देवतासन्निपातवण्णना २४७ एकोपि न सक्कोती"ति अद्दस । ततो असीतिमहासावके द्वे अग्गसावके च समन्नाहरित्वा "तेपि न सक्कोन्ती"ति दिस्वा चिन्तेसि “सचे पच्चेकबुद्धो भवेय्य, सक्कुणेय्य नु खो"ति “सोपि न सक्कुणेय्या''ति अत्वा “सक्कसुयामादीसु कोचि सक्कुणेय्या'"ति समन्नाहरि । सचे हि तेसु कोचि सक्कुणेय्य, तं पुच्छापेत्वा अत्तना विस्सज्जेय्य, न पन तेसुपि कोचि सक्कोति । अथस्स एतदहोसि - “मादिसो बुद्धोयेव सक्कुणेय्य, अत्थि पन कत्थचि अञ्जो बुद्धो''ति अनन्तासु लोकधातूसु अनन्ताणं पत्थरित्वा ओलोकेन्तो अझं बुद्धं न अद्दस । अनच्छरियञ्चेतं, यं इदानि अत्तना समं न पस्सेय्य, सो जातदिवसेपि ब्रह्मजालवण्णनायं वुत्तनयेन अत्तना समं अपस्सन्तो- "अग्गोहमस्मि लोकस्सा"ति अप्पटिवत्तियं सीहनादं नदि । एवं अञ्चं अत्तना समं अपस्सित्वा चिन्तेसि- "सचे अहं पुच्छित्वा अहमेव विस्सज्जेय्यं, एवम्पेता देवता न सक्खिस्सन्ति पटिविज्झितुं । अस्मिं पन बुद्धेयेव पुच्छन्ते मयि च विस्सज्जन्ते अच्छेरकं भविस्सति, सक्खिस्सन्ति च देवता पटिविज्झितुं, तस्मा निम्मितबुद्धं मापेस्सामी''ति अभिज्ञापादकज्झानं समापज्जित्वा वुट्ठाय - "पत्तचीवरगहणं आलोकितविलोकितं समिजितपसारितञ्च मम सदिसंयेव होतू''ति कामावचरचित्तेहि परिकम्मं कत्वा पाचीनयुगन्धरपरिक्खेपतो उल्लङ्घमानं चन्दमण्डलं भिन्दित्वा निक्खमन्तं विय रूपावचरचित्तेन अधिट्ठासि । देवसङ्घो तं दिस्वा- “अञोपि नु खो, भो, चन्दो उग्गतो"ति आह । अथ चन्दं ओहाय आसन्नतरे जाते "न चन्दो, सूरियो उग्गतो"ति, पुन आसन्नतरे जाते "न सूरियो, देवविमानं एक"न्ति, पुन आसन्नतरे जाते "न देवविमानं, देवपुत्तो एको'"ति, पुन आसन्नतरे जाते "न देवपुत्तो, महाब्रह्मा एको'ति, पुन आसन्नतरे जाते "न महाब्रह्मा, अपरोपि भो बुद्धो आगतो"ति आह । तत्थ पुथुज्जनदेवता चिन्तयिंसु"एकबुद्धस्स ताव अयं देवतासन्निपातो, द्विघ्नं कीव महन्तो भविस्सती"ति । अरियदेवता चिन्तयिंसु- “एकिस्सा लोकधातुया द्वे बुद्धा नाम नत्थि, अद्धा भगवता अत्तना सदिसो अञ्जो एको बुद्धो निम्मितो''ति । अथ तस्स देवसङ्घस्स पस्सन्तस्सेव निम्मितबुद्धो आगन्त्वा दसबलं अवन्दित्वाव सम्मुखवाने समसमं कत्वा मापिते आसने निसीदि। भगवतोपि द्वत्तिंस महापुरिसलक्खणानि, निम्मितस्सापि द्वत्तिंसाव, भगवतोपि सरीरा छब्बण्णरस्मियो 247 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy