SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४४ दीघनिकाये महावग्गट्ठकथा (७.३३२-३३२) तस्मा गच्छन्ता अतुच्छहत्था हुत्वा एकेकं गाथं अभिसङ्खरित्वा गच्छाम । ताय महासमागमे च अत्तनो आगतभावं जानापेस्साम, दसबलस्स च वण्णं भासिस्सामा"ति । इति तेसं समापत्तितो वुट्ठाय आवज्जितत्ता एतदहोसि । __ ३३२. भगवतो पुरतो पातुरहेसुन्ति पाळियं भगवतो सन्तिके अभिमुखट्टानेयेव ओतिण्णा विय कत्वा वुत्ता, न खो पनेत्थ एवं अत्थो वेदितब्बो । ते पन ब्रह्मलोके ठितायेव गाथा अभिसङ्खरित्वा एको पुरथिमचक्कवाळमुखवट्टियं ओतरि, एको दक्खिणचक्कवाळमुखवट्टियं, एको पच्छिमचक्कवाळमुखवट्टियं, एको उत्तरचक्कवाळमुखवट्टियं ओतरि। ततो पुरथिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मा नीलकसिणं समापज्जित्वा नीलरस्मियो विस्सज्जित्वा दससहस्सचक्कवाळदेवतानं मणिचम्म पटिमुञ्चन्तो विय अत्तनो आगतभावं जानापेत्वा बुद्धवीथि नाम केनचि ओत्थरितुं न सक्का, तस्मा पहटबुद्धवीथियाव आगन्त्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि | एकमन्तं ठितो अत्तना अभिसङ्घतं गाथं अभासि । दक्खिणचक्कवाळमुखवट्टियं ओतिण्णब्रह्मापि पीतकसिणं समापज्जित्वा पीतरस्मियो सवण्णपभं मञ्चित्वा दससहस्सचक्कवाळदेवतानं सुवण्णपटं पारुपेन्तो विय अत्तनो आगतभावं जानापेत्वा तथैव अट्ठासि । पच्छिमचक्कवाळमुखवट्टियं ओतिण्णब्रह्मापि लोहितकसिणं समापज्जित्वा लोहितरस्मियो मुञ्चित्वा दससहस्सचक्कवाळदेवतानं रत्तवरकम्बलेन परिक्खिपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अट्टासि । उत्तरचक्कवाळमुखवट्टियं ओतिण्णब्रह्मापि ओदातकसिणं समापज्जित्वा ओदातरस्मियो मुञ्चित्वा दससहस्सचक्कवाळदेवतानं सुमनपटं पारुपन्तो विय अत्तनो आगतभावं जानापेत्वा तथेव अट्टासि ।। पाळियं पन “भगवतो पुरतो पातुरहेसुं । अथ खो ता देवता भगवन्तं अभिवादेत्वा एकमन्तं अटुंसूति एवं एकक्खणं विय पुरतो पातुभावो च अभिवादेत्वा एकमन्तं ठितभावो च वुत्तो, सो इमिना अनुक्कमेन अहोसि, एकतो कत्वा पन दस्सितो । गाथाभासनं पन पाळियं विसुं विसुंयेव वुत्तं । तत्थ महासमयोति महासमूहो । पवनं वुच्चति वनसण्डो। उभयेनपि भगवा इमस्मिं वनसण्डे अज्ज महासमूहो महासन्निपातोति आह । ततो येसं सो सन्निपातो, ते दस्सेतुं 244 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy