SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (७.३३१-३३१) निदानवण्णना २४३ येभुय्येनाति बहुतरा सन्निपतिता, मन्दा न सन्निपतिता असञआ अरूपावचरदेवता समापन्नदेवता च । तत्रायं सन्निपातक्कमो महावनस्स किर सामन्ता देवता चलिंसु"आयाम, भो बुद्धदस्सनं नाम बहूपकारं, धम्मस्सवनं बहूपकारं, भिक्खुसङ्घदस्सनं बहूपकारं, आयाम आयामा"ति महासदं कुरुमाना आगन्त्वा भगवन्तञ्च तंमुहुत्तं अरहत्तप्पत्तखीणासवे च वन्दित्वा एकमन्तं अटुंसु । एतेनेव उपायेन तासं तासं सई सुत्वा सद्दन्तरअड्डगावुतगावुतअड्ढयोजनयोजनादिवसेन तियोजनसहस्सवित्थते हिमवन्ते, तिक्खत्तुं तेसट्ठिया नगरसहस्सेसु, नवनवुतिया दोणमुखसतसहस्सेसु, छन्नवुतिया पट्टनकोटिसतसहस्सेसु, छपण्णासाय रतनाकरसूति सकलजम्बुदीपे, पुब्बविदेहे, अपरगोयाने, उत्तरकुरुम्हि, द्वीसु परित्तदीपसहस्सेसूति सकलचक्कवाळे, ततो दुतियततियचक्कवाळेति एवं दससहस्सचक्कवाळेसु देवता सन्निपतिताति वेदितब्बा । दससहस्सचक्कवाळहि इध दसलोकधातुयोति अधिप्पेता। तेन वुत्तं- “दसहि च लोकधातूहि देवता येभुय्येन सन्निपतिता होन्ती"ति। एवं सन्निपतिताहि देवताहि सकलचक्कवाळगब्भं याव ब्रह्मलोका सूचिघरे निरन्तरं पक्खित्तसूचीहि विय परिपुण्णं होति । तत्र ब्रह्मलोकस्स एवं उच्चत्तनं वेदितब्बं । लोहपासादे किर सत्तकूटागारसमो पासाणो ब्रह्मलोके ठत्वा अधो खित्तो चतूहि मासेहि पथविं पापुणाति । एवं महन्ते ओकासे यथा हेट्ठा ठत्वा खित्तानि पुप्फानि वा धूमो वा उपरि गन्तुं, उपरि वा ठत्वा खित्तसासपा हेट्ठा ओतरितुं अन्तरं न लभन्ति, एवं निरन्तरं देवता अहेसुं । यथा खो पन चक्कवत्तिरओ निसिन्नट्ठानं असम्बाधं होति, आगतागता महेसक्खा खत्तिया ओकासं लभन्तियेव, परतो परतो पन अतिसम्बाधं होति, एवमेव भगवतो निसिन्नट्टानं असम्बाधं, आगतागता महेसक्खा देवता च महाब्रह्मानो च ओकासं लभन्तियेव । अपिसुदं भगवतो आसन्नासन्नट्ठाने महापरिनिब्बाने वुत्तनयेनेव वालग्गकोटिनितुदनमत्ते पदेसे दसपि वीसम्पि सब्बपरतो तिंसम्पि देवता सुखुमे सुखुमे अत्तभावे मापेत्वा अटुंसु । सट्ठि सट्ठि देवता अटुंसु । सुद्धावासकायिकानन्ति सुद्धावासवासीनं । सुद्धावासा नाम सुद्धानं अनागामिखीणासवानं आवासा पञ्च ब्रह्मलोका । एतदहोसीति कस्मा अहोसि ? ते किर ब्रह्मानो समापत्तिं समापज्जित्वा यथापरिच्छेदेन बुट्ठिता ब्रह्मभवनं ओलोकेन्ता पच्छाभत्ते भत्तगेहं विय सुचतं अद्दसंसु । ततो "कुहिं ब्रह्मानो गता"ति आवज्जन्ता महासमागमं ञत्वा - “अयं समागमो महा, मयं ओहीना, ओहीनकानं ओकासो दुल्लभो होति, 243 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy