SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४२ दीघनिकाये महावग्गट्ठकथा (७.३३१-३३१) सब्बपठमं कम्मट्ठानं गहेत्वा गतथेरो सह पटिसम्भिदाहि अरहत्तं पापुणि । ततो अपरो ततो अपरोति पञ्चसतापि पदुमिनियं पदुमानि विय विकसिंसु । सब्बपठमं अरहत्तप्पत्तभिक्खु - "भगवतो आरोचेस्सामी"ति पल्लवं विनिब्भुजित्वा निसीदनं पप्फोटेत्वा उट्ठाय दसबलाभिमुखो अहोसि। एवं अपरोपि अपरोपीति पञ्चसतापि भत्तसालं पविसन्ता विय पटिपाटियाव आगमंसु । पठमं आगतो वन्दित्वा निसीदनं पचपेत्वा एकमन्तं निसीदित्वा पटिलद्धगुणं आरोचेतुकामो- “अत्थि नु खो अञ्जो कोचि, नत्थी'"ति निवत्तित्वा आगमनमग्गं ओलोकेन्तो अपरम्प अद्दस अपरम्प अद्दस । इति सब्बेपि ते आगन्त्वा एकमन्तं निसीदित्वा अयं इमस्स हरायमानो न कथेसि, अयं इमस्स हरायमानो न कथेसीति । खीणासवानं किर द्वे आकारा होन्ति- “अहो वत मया पटिलद्धगुणं सदेवको लोको खिप्पमेव पटिविज्झेय्या"ति चित्तं उप्पज्जति । पटिलद्धभावं पन निधिलद्धपुरिसो विय न अचस्स आरोचेतुकामो होति । एवं ओसीदमत्ते पन तस्मिं अरियमण्डले पाचीनयुगन्धरपरिक्खेपतो अब्भा, महिका, धूमो, रजो, राहूति इमेहि उपक्किलेसेहि विप्पमुत्तं बुद्धप्पादपटिमण्डितस्स लोकस्स रामणेय्यकदस्सनत्थं पाचीनदिसाय उक्खित्तरजतमयमहाआदासमण्डलं विय, नेमिवट्टियं गहेत्वा परिवत्तियमानरजतचक्कसस्सिरिकं पुण्णचन्दमण्डलं उल्लचित्वा अनिलपथं पटिपज्जित्थ । इति एवरूपे खणे लये मुहुत्ते भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने महता भिक्खुसङ्घन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेहि । तत्थ भगवापि महासम्मतस्स वंसे उप्पन्नो, तेपि पञ्चसता भिक्खू महासम्मतस्स कुले उप्पन्ना। भगवापि खत्तियगब्भे जातो, तेपि खत्तियगब्भे जाता। भगवापि राजपब्बजितो, तेपि राजपब्बजिता । भगवापि सेतच्छत्तं पहाय हत्थगतं चक्कवत्तिरज्ज निस्सज्जेत्वा पब्बजितो, तेपि सेतच्छत्तं पहाय हत्थगतानि रज्जानि निस्सज्जेत्वा पब्बजिता। इति भगवा परिसुद्धे ओकासे परिसुद्धे रत्तिभागे सयं परिसुद्धो परिसुद्धपरिवारो वीतरागो वीतरागपरिवारो वीतदोसो वीतदोसपरिवारो वीतमोहो वीतमोहपरिवारो नित्तण्हो नित्तण्हपरिवारो निक्किलेसो निक्किलेसपरिवारो सन्तो सन्तपरिवारो दन्तो दन्तपरिवारो मुत्तो मुत्तपरिवारो अतिविय विरोचतीति । वण्णभूमि नामेसा, यत्तकं सक्कोति, तत्तकं वत्तब्बं | इति इमे भिक्खू सन्धाय वुत्तं - “पञ्चमत्तेहि भिक्खुसतेहि सब्बेहेव अरहन्तेही"ति । 242 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy