SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ (५.२७८-२८१) जनवसभयक्खवण्णना २०७ २७८. गतिन्ति आणगतिं । अभिसम्परायन्ति आणाभिसम्परायमेव । अहसा खोति कित्तके जने अद्दस ? चतुवीसतिसतसहस्सानि । २७९. उपसन्त पदिस्सोति उपसन्तदस्सनो | भातिरिवाति अतिविय भाति, अतिविय विरोचति । इन्द्रियानन्ति मनच्छट्ठानं इन्द्रियानं । अद्दसं खो अहं आनन्दाति नेव दस, न वीसति, न सतं, न सहस्सं, अनूनाधिकानि चतुवीसतिसतसहस्सानि अद्दसन्ति आह । जनवसभयक्खवण्णना २८०. दिस्वा पन मे एत्तको जनो मं निस्साय दुक्खा पमुत्तोति बलवसोमनस्सं उप्पज्जि, चित्तं पसीदि, चित्तस्स पसन्नत्ता चित्तसमुट्ठानं लोहितं पसीदि, लोहितस्स पसन्नत्ता मनच्छट्ठानि इन्द्रियानि पसीदिंसूति सब्बमिदं वत्वा अथ खो आनन्दातिआदिमाह । तत्थ यस्मा सो भगवतो धम्मकथं सुत्वा दससहस्साधिकस्स जनसतसहस्सस्स जेट्ठको हुत्वा सोतापन्नो जातो, तस्मा जनवसभोतिस्स नाम अहोसि । इतो सत्ताति इतो देवलोका चवित्वा सत्त । ततो सत्ताति ततो मनुस्सलोका चवित्वा सत्त। संसारानि चतुद्दसाति सब्बापि चतुद्दसखन्धपटिपाटियो। निवासमभिजानामीति जातिवसेन निवासं जानामि । यत्थ मे बुसितं पुरेति यत्थ देवेसु च वेस्सवणस्स सहब्यतं उपगतेन मनुस्सेसु च राजभूतेन इतो अत्तभावतो पुरेयेव मया वुसितं । पुरे एवं बुसितत्ता एव च इदानि सोतापन्नो हुत्वा तीसु वत्थूसु बहुं पुञ्ज कत्वा तस्सानुभावेन उपरि निब्बत्तितुं समत्थोपि दीघरत्तं वुसितटाने निकन्तिया बलवताय एत्थेव निब्बत्तो । २८१. आसा च पन मे सन्तिद्वतीति इमिनाहं सोतापन्नोति न सुत्तप्पमत्तोव हुत्वा कालं वीतिनामेसिं । सकदागामिमग्गत्थाय पन मे विपस्सना आरद्धा। अज्जेव अज्जेव पटिविज्झिस्सामीति एवं सउस्साहो विहरामीति दस्सेति। यदग्गेति लट्ठिवनुय्याने पठमदस्सने सोतापन्नदिवसं सन्धाय वदति । तदग्गे अहं, भन्ते, दीघरत्तं अविनिपातो अविनिपातं सजानामीति तंदिवसं आदि कत्वा, अहं, भन्ते, पुरिमं चतुद्दसअत्तभावसङ्घातं दीघरत्तं अविनिपातो लट्ठिवनुय्याने सोतापत्तिमग्गवसेन अधिगतं अविनिपातधम्मतं सञ्जानामीति अत्थो । अनच्छरियन्ति अनुअच्छरियं । चिन्तयमानं पुनप्पुनं अच्छरियमेविदं यं केनचिदेव करणीयेन गच्छन्तो भगवन्तं अन्तरामग्गे अद्दसं । इदम्पि अच्छरियं यञ्च 207 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy