SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ५. जनवसभसुत्तवण्णना नातिकियादिब्याकरणवण्णना २७३-२७५. एवं मे सुतन्ति जनवसभसुत्तं । तत्रायं अनुत्तानपदवण्णना- परितो परितो जनपदेसूति समन्ता समन्ता जनपदेसु । परिचारकेति बुद्धधम्मसङ्घानं परिचारके । उपपत्तीसूति आणगतिपुञानं उपपत्तीसु । कासिकोसलेसूति कासीसु च कोसलेसु च, कासिरढे च कोसलरढे चाति अत्थो। एस नयो सब्बत्थ । अङ्गमगधयोनककम्बोजअस्सकअवन्तिरतुसु पन छसु न ब्याकरोति । इमेसं पन सोळसनं महाजनपदानं पुरिमेसु दससुयेव ब्याकरोति । नातिकियाति नातिकगामवासिनो । तेनाति तेन अनागामिआदिभावेन । सुत्वाति सब्बञ्जताणेन परिच्छिन्दित्वा ब्याकरोन्तस्स भगवतो पहाब्याकरणं सुत्वा तेसं अनागामिआदीसु निट्ठङ्गता हुत्वा । तेन अनागामिआदिभावेन अत्तमना अहेसुं । अट्ठकथायं पन तेनाति ते नातिकियाति वुत्तं । एतस्मिं अत्थे न-कारो निपातमत्तं होति । आनन्दपरिकथावण्णना २७७. भगवन्तं कित्तयमानरूपोति अहो बुद्धो, अहो धम्मो, अहो सङ्घो; अहो धम्मो स्वाक्खातोति एवं कित्तयन्तोव कालमकासि । बहुजनो पसीदेय्याति अम्हाकं पिता माता भाता भगिनी पुत्तो धीता सहायको, तेन अम्हेहि सद्धिं एकतो भुत्ता, एकतो सयिता, तस्स इदञ्चिदञ्च मनापं अकरिम्ह, सो किर अनागामी सकदागामी सोतापन्नो; अहो साधु, अहो सुगृति एवं बहुजनो पसादं आपज्जेय्य ।। 206 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy