SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०८ दीघनिकाये महावग्गट्ठकथा (५.२८२-२८३) वेस्सवणस्स महाराजस्स सयंपरिसाय भासतो भगवतो दिट्ठसदिसमेव सम्मुखा सुतं । द्वे पच्चयाति अन्तरामग्गे दिट्ठभावो च वेस्सवणस्स सम्मुखा सुतं आरोचेतुकामता च । देवसभावण्णना २८२. सन्निपतिताति कस्मा सन्निपतिता ? ते किर चतूहि कारणेहि सन्निपतन्ति । वस्सूपनायिकसङ्गहत्थं, पवारणासङ्गहत्थं, धम्मसवनत्थं, पारिच्छत्तककीळानुभवनत्थन्ति । तत्थ स्वे वस्सूपनायिकाति आसाळ्हीपुण्णमाय द्वीसु देवलोकेसु देवा सुधम्माय देवसभाय सन्निपतित्वा मन्तेन्ति असुकविहारे एको भिक्खु वस्सूपगतो, असुकविहारे द्वे तयो चत्तारो पञ्च दस वीसति तिंसं चत्तालीसं पञ्जासं सतं सहस्सं भिक्खू वस्सूपगता, एत्थेत्थ ठाने अय्यानं आरक्खं सुसंविहितं करोथाति एवं वस्सूपनायिकसङ्गहो कतो होति । तदापि एतेनेव कारणेन सन्निपतिता। इदं तेसं होति आसनस्मिन्ति इदं तेसं चतुन्नं महाराजानं आसनं होति । एवं तेसु निसिन्नेसु अथ पच्छा अम्हाकं आसनं होति । येनत्थेनाति येन वस्सूपनायिकत्थेन । तं अत्थं चिन्तयित्वा तं अत्यं मन्तयित्वाति तं अरञवासिनो भिक्खुसङ्घस्स आरक्खत्थं चिन्तयित्वा । एत्थेत्थ वुट्टभिक्खुसङ्घस्स आरक्खं संविदहथाति चतूहि महाराजेहि सद्धिं मन्तेत्वा । वृत्तवचनापि तन्ति तेत्तिंस देवपुत्ता वदन्ति, महाराजानो वुत्तवचना नाम । तथा तेत्तिंस देवपुत्ता पच्चानुसासन्ति, इतरे पच्चानुसिटुवचना नाम | पदद्वयेपि पन तन्ति निपातमत्तमेव । अविपक्कन्ताति अगता। २८३. उळारोति विपुलो महा। देवानुभावन्ति या सा सब्बदेवतानं वत्थालङ्कारविमानसरीरानं पभा द्वादस योजनानि फरति । महापुञानं पन सरीरप्पभा योजनसतं फरति । तं देवानुभावं अतिक्कमित्वा । ब्रह्मनो हेतं पुबनिमित्तन्ति यथा सूरियस्स उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं यदिदं अरुणुग्गं, एवमेव ब्रह्मनोपि एतं- "पुब्बनिमित्त"न्ति दीपेति। 208 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy