SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०८ दीघनिकाये महावग्गट्ठकथा मुच्चित्थ । ततो तुम्बमत्तानि सुमनपुप्फानि दारकस्स उरे पतित्वा दुक्खं जनयिंसु । सो थेरकाले - "कदा पट्ठाय, भन्ते, सरथाति पुच्छितो- "जातनवमदिवसतो पट्ठायाति आह । तिपिटकचूळाभयत्थेरो – “अनुराधपुरे तीणि द्वारेन निक्खमनं कत्वा- ' त्वं किन्नामो, त्वं अपुच्छित्वाव तेसं नामानि सम्पटिच्छापेतुं - “सक्का “ उपट्टितरसती 'ति वृत्तं । सन्धाय - (३.१३९ - १४१) द्वारानि पिदहापेत्वा मनुस्सानं एकेन किन्नामो 'ति पुच्छित्वा सायं पुन आवुसो "ति आह । एवरूपे भिक्खू पञ्ञवन्तोति पञ्चन्नं खन्धानं उदयब्बयपरिग्गाहिकाय पञ्ञाय समन्नागता । द्वीहिपि एतेहि पदेहि विपस्सकानं भिक्खूनं विपस्सनासम्भारभूता सम्मासति चेव विपस्सनापञ्ञा च कथिता । १३९. चतुत्थसत्तके सतियेव सम्बोज्झङ्गो सतिसम्बोज्झङ्गोति । एस नयो सब्बत्थ । तत्थ उपट्ठानलक्खणो सतिसम्बोज्झङ्गो, पविचयलक्खणो धम्मविचयसम्बोज्झङ्गो, पग्ग लक्ख वीरियसम्बोज्झङ्गो, फरणलक्खणो पीतिसम्बोज्झङ्गो, उपसमलक्खणो पस्सद्धिसम्बोज्झङ्गो, अविक्खेपलक्खणो समाधिसम्बोज्झङ्गो, पटिसङ्घानलक्खणो उपेक्खासम्बोज्झङ्गो । भावेस्सन्तीति सतिसम्बोज्झङ्गं चतूहि कारणेहि समुट्ठापेन्ता, छहि कारणेहि धम्मविचयसम्बोज्झङ्गं समुट्ठापेन्ता, नवहि कारणेहि वीरियसम्बोज्झङ्गं समुट्ठापेन्ता, दसहि कारणेहि पीतिसम्बोज्झङ्गं समुट्ठापेन्ता, सत्तहि कारणेहि पस्सद्धिसम्बोज्झङ्गं समुट्ठापेन्ता, दसहि कारणेहि समाधिसम्बोज्झङ्गं समुट्ठापेन्ता, पञ्चहि कारणेहि उपेक्खासम्बोज्झङ्गं समुट्ठापेन्ता वढेस्सन्तीति अत्थो । इमिना विपस्सनामग्गफलसम्पयुत्ते लोकियलोकुत्तरमिस्सके सम्बोज्झने कथेसि | Jain Education International १४०. पञ्चमसत्तके अनिच्चसञ्ञति अनिच्चानुपस्सनाय सद्धिं उप्पन्नसञ्ञा । अनत्तसञ्ञादीसुपि एसेव नयो । इमा सत्त लोकियविपस्सनापि होन्ति । “एतं सन्तं एतं पणीतं, यदिदं सब्बसङ्घारसमथो विरागो निरोधोति (अ० नि० ३.९.३६) आगतवसेनेत्थ द्वे लोकुत्रापि होन्तीति वेदितब्बा । १४१. छक्के मेत्तं कायकम्पन्ति त्तचित्तेन कत्तब्बं कायकम् । वचीकम्पमनोकम्मे सुपि एसेव नयो । इमानि पन भिक्खूनं वसेन आगतानि गिहीसुपि 108 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy