SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (३.१३८-१३८) भिक्खुअपरिहानियधम्मवण्णना १०७ १३८. ततियसत्तके सद्धाति सद्धासम्पन्ना। तत्थ आगमनीयसद्धा, अधिगमसद्धा, पसादसद्धा, ओकप्पनसद्धाति चतुब्बिधा सद्धा। तत्थ आगमनीयसद्धा सब्ब बोधिसत्तानं होति । अधिगमसद्धा अरियपुग्गलानं । बुद्धो धम्मो सङ्घोति वुत्ते पन पसादो पसादसद्धा। ओकप्पेत्वा पकप्पेत्वा पन सद्दहनं ओकप्पनसद्धा। सा दुविधापि इधाधिप्पेता। ताय हि सद्धाय समन्नागतो सद्धाविमुत्तो, वक्कलित्थेरसदिसो होति । तस्स हि चेतियङ्गणवत्तं वा, बोधियङ्गणवत्तं वा कतमेव होति । उपज्झायवत्तआचरियवत्तादीनि सब्बवत्तानि पूरेति । हिरिमनाति पापजिगुच्छनलक्खणाय हिरिया युत्तचित्ता । ओत्तप्पीति पापतो भायनलक्खणेन ओत्तप्पेन समन्नागता । बहुस्सुताति एत्थ पन परियत्तिबहुस्सुतो, पटिवेधबहुस्सुतोति द्वे बहुस्सुता । परियत्तीति तीणि पिटकानि । पटिवेधोति सच्चप्पटिवेधो । इमस्मिं पन ठाने परियत्ति अधिप्पेता । सा येन बहु सुता, सो बहुस्सुतो। सो पनेस निस्सयमुच्चनको, परिसुपट्ठाको, भिक्खुनोवादको, सब्बत्थकबहुस्सुतोति चतुब्बिधो होति । तत्थ तयो बहुस्सुता समन्तपासादिकाय विनयट्ठकथाय ओवादवग्गे वुत्तनयेन गहेतब्बा। सब्बत्थकबहुस्सुता पन आनन्दत्थेरसदिसा होन्ति । ते इध अधिप्पेता। आरद्धवीरियाति येसं कायिकञ्च चेतसिकञ्च वीरियं आरद्धं होति । तत्थ ये कायसङ्गणिकं विनोदेत्वा चतूसु इरियापथेसु अट्ठआरब्भवत्थुवसेन एकका होन्ति, तेसं कायिकवीरियं आरद्धं नाम होति । ये चित्तसङ्गाणिकं विनोदेत्वा अट्ठसमापत्तिवसेन एकका होन्ति, गमने उप्पन्नकिलेसस्स ठानं पापुणितुं न देन्ति, ठाने उप्पन्नकिलेसस्स निसज्जं, निसज्जाय उप्पन्नकिलेसस्स सयनं पापुणितुं न देन्ति, उप्पन्नुप्पन्नट्ठानेयेव किलेसे निग्गण्हन्ति, तेसं चेतसिकवीरियं आरद्धं नाम होति । उपद्वितस्सतीति चिरकतादीनं सरिता अनुस्सरिता महागतिम्बयअभयत्थेरदीघभाणकअभयत्थेरतिपिटकचूळाभयत्थेरा विय। महागतिम्बयअभयत्थेरो किर जातपञ्चमदिवसे मङ्गलपायासे तुण्डं पसारेन्तं वायसं दिस्वा हुं हुन्ति सद्दमकासि । अथ सो थेरकाले - “कदा पट्ठाय, भन्ते, सरथा''ति भिक्खूहि पुच्छितो "जातपञ्चमदिवसे कतसद्दतो पट्ठाय आवुसो"ति आह। दीघभाणकअभयत्थेरस्स जातनवमदिवसे माता चुम्बिस्सामीति ओनता तस्सा मोळि 107 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy