SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ (३.१४१-१४१) भिक्खुअपरिहानियधम्मवण्णना १०९ लब्भन्ति । भिक्खूनहि मेत्तचित्तेन आभिसमाचारिकधम्मपूरणं मेत्तं कायकम्मं नाम । गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं, गामं पिण्डाय पविटुं भिक्खुं दिस्वा पच्चुग्गमनं, पत्तप्पटिगंहणं, आसनपञापनं, अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम। भिक्खूनं मेत्तचित्तेन आचारपञत्तिसिक्खापदपज्ञापनं, कम्मट्ठानकथनं, धम्मदेसना, तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम । गिहीनं चेतियवन्दनत्थाय गच्छाम, बोधिवन्दनत्थाय गच्छाम, धम्मस्सवनं करिस्साम, दीपमालपुएफपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सवासिकं दस्साम, अज्ज सङ्घस्स चत्तारो पच्चये दस्साम, सङ्घ निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पापेथ, पानीयं उपट्ठपेथ, सङ्घ पच्चुग्गन्त्वा आनेथ, पत्तासने निसीदापेथ, छन्दजाता उस्साहजाता वेय्यावच्चं करोथातिआदिकथनकाले मेत्तं वचीकम्मं नाम । भिक्खूनं पातोव उट्ठाय सरीरप्पटिजग्गनं, चेतियङ्गणवत्तादीनि च कत्वा विवित्तासने निसीदित्वा इमस्मिं विहारे भिक्खू सुखी होन्तु अवेरा अब्यापज्जाति चिन्तनं मेत्तं मनोकम्मं नाम । गिहीनं 'अय्या सुखी होन्तु, अवेरा अब्यापज्जा'ति चिन्तनं मेत्तं मनोकम्मं नाम । आवि चेव रहो चाति सम्मुखा च परम्मुखा च । तत्थ नवकानं चीवरकम्मादीसु सहायभावगमनं सम्मुखा मेत्तं कायकम्मं नाम । थेरानं पन पादधोवनवन्दनबीजनदानादिभेदं सब्बं सामीचिकम्मं सम्मुखा मेत्तं कायकम्मं नाम । उभयेहिपि दुन्निक्खित्तानं दारुभण्डादीनं तेसु अवमधे अकत्वा अत्तना दुनिक्खित्तानं विय पटिसामनं परम्मुखा मेत्तं कायकम्म नाम। देवत्थेरो तिस्सत्थेरोति एवं पग्गयह वचनं सम्मुखा मेत्तं वचीकम्मं नाम । विहारे असन्तं पन पटिपुच्छन्तस्स कुहिं अम्हाकं देवत्थेरो, कुहिं अम्हाकं तिस्सत्थेरो, कदा नु खो आगमिस्सतीति एवं ममायनवचनं परम्मुखा मेत्तं वचीकम्मं नाम । मेत्तासिनेहसिनिद्धानि पन नयनानि उम्मीलेत्वा पसन्नेन मुखेन ओलोकनं सम्मुखा 109 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy