________________
६८
दीघनिकाये सीलक्खन्धवरगट्ठकथा
पूरणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो ।
I
तस्स चत्तारो सम्भारा होन्ति - अतथं वत्थु, विसंवादनचित्तं तज्जो वायामो, परस्स तदत्थविजाननन्ति । एको पयोगो साहत्थिकोव । सो कायेन वा कायपटिबद्धेन वा वाचाय वा परविसंवादनकिरियाकरणेन दट्ठब्बो । ताय चे किरियाय परो तमत्थं जानाति, अयं किरियसमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति ।
( १.९-९)
यस्मा पन यथा कायकायपटिबद्धवाचाहि परं विसंवादेति, तथा “इदमस्स भणाही’ति आणापेन्तोपि पण्णं लिखित्वा पुरतो निस्सज्जन्तोपि, "अयमत्थो एवं दट्ठब्बो 'ति कुड्डादीसु लिखित्वा ठपेन्तोपि । तस्मा एत्थ आणत्तिकनिस्सग्गियथावपि पयोगा युज्जन्ति, अट्ठकथासु पन अनागतत्ता वीमंसित्वा गहेतब्बा ।
सच्चं वदतीति सच्चवादी । सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो । न अन्तरन्तरा मुसा वदतीति अत्थो । यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स मुसावादेन अन्तरितत्ता सच्चं सच्चेन न घटीयति; तस्मा सो न सच्चसन्धो । अयं पन न तादिसो, जीवितहेतुपि मुसा अवत्वा सच्चेन सच्चं सन्दहति येवाति सच्चसन्धो ।
थेतोति थिरो थिरकथोति अत्थो । एको हि पुग्गलो हलिद्दिरागो विय, थुसरासिम्हि निखातखाणु विय, अस्सपिट्ठे ठपितकुम्भण्डमिव च न थिरकथो होति, एको पासाणलेखा विय, इन्दखीलो विय च थिरकथो होति, असिना सीसं छिन्दन्तेपि द्वे कथा न कथेति, अयं वुच्चति तो ।
Jain Education International
पच्चयिकोति पत्तियायितब्बको, सद्धायितब्बकोति अत्थो। एकच्चो हि पुग्गलो न पच्चयिको होति, “इदं केन वुत्तं, असुकेना" ति वुत्ते " मा तस्स वचनं सद्दहथा "ति वत्तब्बतं आपज्जति। एको पच्चयिको होति, “इदं केन वुत्तं, असुकेना "ति वुत्ते “यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इदन्ति वत्तब्बतं आपज्जति, अयं वुच्चति पच्चयिको । अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो ।
68
For Private & Personal Use Only
www.jainelibrary.org