SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ (१.९-९) चूळसीलवण्णना महासावज्जं । तं तं गुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्ज । तस्स पञ्च सम्भारा होन्ति- परपरिग्गहितं, परपरिग्गहितसञ्जिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति । छ पयोगा- साहत्थिकादयोव । ते च खो यथानुरूपं थेय्यावहारो, पसय्हावहारो, पटिच्छन्नावहारो, परिकप्पावहारो, कुसावहारोति इमेसं अवहारानं वसेन पवत्ता, अयमेत्थ सङ्केपो । वित्थारो पन समन्तपासादिकायं वुत्तो। दिन्नमेव आदियतीति दिनादायी। चित्तेनपि दिन्नमेव पटिकङ्घतीति दिनपाटिकवी । थेनेतीति थेनो । न थेनेन अथेनेन । अथेनत्तायेव सुचिभूतेन । अत्तनाति अत्तभावेन । अथेनं सुचिभूतं अत्तानं कत्वा विहरतीति वुत्तं होति । सेसं पठमसिक्खापदे वुत्तनयेनेव योजेतब्बं । यथा च इध, एवं सब्बत्थ । अब्रह्मचरियन्ति असेठ्ठचरियं । ब्रह्म सेहूं आचारं चरतीति ब्रह्मचारी। आराचारीति अब्रह्मचरियतो दूरचारी । मेथुनाति रागपरियुट्ठानवसेन सदिसत्ता मेथुनकाति लद्धवोहारेहि पटिसेवितब्बतो मेथुनाति सङ्ख्यं गता असद्धम्मा । गामधम्माति गामवासीनं धम्मा । ९. मुसावादं पहायाति एत्थ मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जनको वचीपयोगो कायपयोगो, वा विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो। ___ अपरो नयो, 'मुसा'ति अभूतं अतच्छं वत्थु । 'वादो'ति तस्स भूततो तच्छतो विज्ञापनं। लक्खणतो पन अतथं वत्थु तथतो परं विज्ञापेतुकामस्स तथावित्तिसमुट्ठापिका चेतना मुसावादो। सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो । अपि च गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थीतिआदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो, पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन - "अज्ज गामे तेलं नदी मञ्चे सन्दती"ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy