SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ (१.९-९) चूळसीलवण्णना पिसुणं वाचं पहायातिआदीसु याय वाचाय यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं, परस्स च सुञभावं करोति, सा पिसुणा वाचा ।। याय पन अत्तानम्पि परम्प फरुसं करोति, या वाचा सयम्पि फरुसा, नेव कण्णसुखा न हदयङ्गमा, अयं फरुसा वाचा। येन सम्फ पलपति निरत्थकं, सो सम्फप्पलापो। तेसं मूलभूता चेतनापि पिसुणवाचादिनामेव लभति, सा एव च इधाधिप्पेताति । तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा । सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा । तस्सा चत्तारो सम्भारा - भिन्दितब्बो परो, “इति इमे नाना भविस्सन्ति, विना भविस्सन्ती''ति भेदपुरेक्खारता वा, “इति अहं पियो भविस्सामि विस्सासिको"ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति । इमेसं भेदायाति, येसं इतोति वुत्तानं सन्तिके सुतं तेसं भेदाय । भिन्नान वा सन्धाताति द्विन्नं मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा “तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त"न्तिआदीनि वत्वा सन्धानं कत्ता अनुकत्ता। अनुष्पदाताति सन्धानानुप्पदाता । द्वे जने समग्गे दिस्वा- “तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेतन्तिआदीनि वत्वा दळहीकम्मं कत्ताति अत्थो । समग्गो आरामो अस्साति समग्गारामो। यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो । समग्गरामोतिपि पाळि, अयमेवेत्थ अत्थो । समग्गरतोति समग्गेसु रतो, ते पहाय अञत्थ गन्तुम्पि न इच्छतीति अत्थो । समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी, समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गिगुणपरिदीपिकमेव वाचं भासति, न इतरन्ति । 69 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy