SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५८ दीघनिकाये सीलक्खन्धवग्गट्ठकथा यहि सो सम्पतिजातोव समेहि पादेहि पतिट्ठहि । इदमस्स चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं । उत्तराभिमुखभावो पन सब्बलोकुत्तरभावस्स पुब्बनिमित्तं । सत्तपदवीतिहारी, सत्तबोज्झङ्गरतनपटिलाभस्स । “सुवण्णदण्डा सब्बतित्थियनिम्मद्दनस्स । वीतिपतन्ति चामरा"ति, एत्थ Jain Education International “मुहुत्तजातोव गवम्पती यथा, समेहि पादेहि फुसी वसुन्धरं । सो विक्कमी सत्त पदानि गोतमो, सेतञ्च छत्तं अनुधारयुं मरू ।। गन्त्वान सो सत्त पदानि गोतमो, दिसा विलोकेसि समा समन्ततो । अट्ठङ्गुपेतं गिरमब्भुदीरयि, सीहो यथा पब्बतमुद्धनिट्ठितो 'ति । । सेतच्छत्तधारणं, अरहत्तविमुत्तिवरविमलसेतच्छत्तपटिलाभस्स । सत्तमपदूपरि ठत्वा सब्बदिसानुविलोकनं, सब्बञ्जतानावरणञाणपटिलाभस्स । आसभिवाचाभासनं अप्पटिवत्तियवरधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं । तथा अयं भगवापि गतो, तञ्चस्स गमनं तथं अहोसि, अवितथं, तेसंयेव विसेसाधिगमानं पुब्बनिमित्तभावेन । तेनाहु पोराणा - 58 (१.७-७) चा For Private & Personal Use Only पन www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy