SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (१.७-७) चूळसीलवण्णना एवं तथा गतोति तथागतो । अथ वा यथा विपस्सी भगवा...पे०... यथा कस्सपो भगवा, अयम्पि भगवा तथेव नेक्खम्मेन कामच्छन्दं पहाय गतो, अब्यापादेन ब्यापादं, आलोकसञ्जाय थिनमिद्धं, अविक्खेपेन उद्धच्चकुक्कुच्चं, धम्मववत्थानेन विचिकिच्छं पहाय आणेन अविज्जं पदालेत्वा, पामोज्जेन अरतिं विनोदेत्वा, पठमज्झानेन नीवरणकवाटं उग्घाटेत्वा, दुतियज्झानेन वितक्कविचारं वूपसमेत्वा, ततियज्झानेन पीतिं विराजेत्वा, चतुत्थज्झानेन सुखदुक्खं पहाय, आकासानञ्चायतनसमापत्तिया रूपसापटिघसञानानत्तसञ्जायो समतिक्कमित्वा, विज्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसलं, आकिञ्चज्ञायतनसमापत्तिया विज्ञाणञ्चायतनसलं, नेवसञ्जानासज्ञायतनसमापत्तिया आकिञ्चायतनसलं समतिक्कमित्वा गतो। अनिच्चानुपस्सनाय निच्चसनं पहाय, दुक्खानुपस्सनाय सुखसञ्ज, अनत्तानुपस्सनाय अत्तसञ्ज, निब्बिदानुपस्सनाय नन्दिं, विरागानुपस्सनाय रागं, निरोधानुपस्सनाय समुदयं, पटिनिस्सग्गानुपस्सनाय आदानं, खयानुपस्सनाय घनसलं, वयानुपस्सनाय आयूहनं, विपरिणामानुपस्सनाय धुवसलं, अनिमित्तानुपस्सनाय निमित्तं, अप्पणिहितानुपस्सनाय पणिधिं, सुञतानुपस्सनाय अभिनिवेसं, अधिपञ्जाधम्मविपस्सनाय सारादानाभिनिवेसं, यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसं, आदीनवानुपस्सनाय आलयाभिनिवेसं, पटिसङ्खानुपस्सनाय अप्पटिसङ्ख, विवट्टानुपस्सनाय संयोगाभिनिवेसं, सोतापत्तिमग्गेन दिढेकट्ठे किलेसे भजित्वा, सकदागामिमग्गेन ओळारिके किलेसे पहाय, अनागामिमग्गेन अणुसहगते किलेसे समुग्घाटेत्वा, अरहत्तमग्गेन सब्बकिलेसे समुच्छिन्दित्वा गतो । एवम्पि तथा गतोति तथागतो । कथं तथलक्खणं आगतोति तथागतो? पथवीधातुया कक्खळत्तलक्खणं तथं अवितथं । आपोधातुया पग्घरणलक्खणं । तेजोधातुया उण्हत्तलक्खणं । वायोधातुया वित्थम्भनलक्खणं । आकासधातुया असम्फुट्ठलक्खणं । विज्ञाणधातुया विजाननलक्खणं । रूपस्स रुप्पनलक्खणं । वेदनाय वेदयितलक्खणं। सजाय सञ्जाननलक्खणं । सङ्खारानं अभिसङ्खरणलक्खणं । विज्ञाणस्स विजाननलक्खणं । 59 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy