SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (१.७-७) चूळसीलवण्णना ५७ आगतो। किं वुत्तं होति ? येन अभिनीहारेन एते भगवन्तो आगता, तेनेव अम्हाकम्पि भगवा आगतो। अथ वा यथा विपस्सी भगवा...पे०... यथा कस्सपो भगवा दानपारमिं पूरेत्वा, सीलनेक्खम्मपावीरियखन्तिसच्चअधिट्टानमेत्ताउपेक्खापारमिं पूरेत्वा, इमा दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंसपारमियो पूरेत्वा अङ्गपरिच्चागं, नयनधनरज्जपुत्तदारपरिच्चागन्ति इमे पञ्च महापरिच्चागे परिच्चजित्वा पुब्बयोगपुब्बचरियधम्मक्खानसातत्थचरियादयो पूरेत्वा बुद्धिचरियाय कोटिं पत्वा आगतो; तथा अम्हाकम्पि भगवा आगतो। अथ वा यथा विपस्सी भगवा...पे०... कस्सपो भगवा चत्तारो सतिपट्टाने, चत्तारो सम्मप्पधाने, चत्तारो इद्धिपादे, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गे, अरियं अट्ठङ्गिकं मग्गं भावेत्वा ब्रूहेत्वा आगतो, तथा अम्हाकम्पि भगवा आगतो । एवं तथा आगतोति तथागतो। "यथेव लोकम्हि विपस्सिआदयो, सब्बअभावं मुनयो इधागता । तथा अयं सक्यमुनीपि आगतो, - तथागतो वुच्चति तेन चक्खुमा"ति ।। एवं तथा आगतोति तथागतो । कथं तथा गतोति तथागतो ? यथा सम्पतिजातो विपस्सी भगवा गतो...पे०... कस्सपो भगवा गतो। कथञ्च सो भगवा गतो ? सो हि सम्पति जातोव समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखो सत्तपदवीतिहारेन गतो । यथाह - “सम्पतिजातो खो, आनन्द, बोधिसत्तो समेहि पादेहि पतिठ्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति, सेतम्हि छत्ते अनुधारियमाने सब्बा च दिसा अनुविलोकेति, आसभिं वाचं भासति - ‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थिदानि पुनब्भवो'ति' (दी० नि० २.३१) । तञ्चस्स गमनं तथं अहोसि ? अवितथं अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy