SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५६ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (१.७-७) येन पुथुज्जनोति, एत्थ - “दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना । अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो"ति ।। तत्थ यस्स खन्धधातुआयतनादीसु उग्गहपरिपुच्छासवनधारणपच्चवेक्खणानि नत्थि, अयं अन्धपुथुज्जनो। यस्स तानि अत्थि, सो कल्याणपुथुज्जनो। दुविधोपि पनेस - "पुथूनं जननादीहि, कारणेहि पुथुज्जनो । पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति” ।। सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहि कारणेहि पुथुज्जनो। यथाह - "पुथु किलेसे जनेन्तीति पुथुज्जना, पुथु अविहतसक्कायदिट्टिकाति पुथुज्जना, पुथु सत्थारानं मुखुल्लोकिकाति पुथुज्जना, पुथु सब्बगतीहि अवुट्टिताति पुथुज्जना, पुथु नानाभिसङ्खारे अभिसङ्घरोन्तीति पुथुज्जना, पुथु नानाओघेहि वुय्हन्ति, पुथु सन्तापेहि सन्तप्पन्ति, पुथु परिळाहेहि परिडरहन्ति, पुथु पञ्चसु कामगुणेसु रत्ता गिद्धा गथिता मुच्छिता अज्झोपन्ना लग्गा लग्गिता पलिबुद्धाति पुथुज्जना, पुथु पञ्चहि नीवरणेहि आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति पुथुज्जना''ति । पुथूनं गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्जनो, पुथुवायं विसुंयेव सङ्ख्यं गतो विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनेहीति पुथुज्जनोति । तथागतस्साति अट्ठहि कारणेहि भगवा तथागतो। तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनटेन तथागतोति । कथं भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगता, यथा विपस्सी भगवा आगतो, यथा सिखी भगवा, यथा वेस्सभू भगवा, यथा ककुसन्धो भगवा, यथा कोणागमनो भगवा, यथा कस्सपो भगवा 56 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy