SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४४ ( १.४-४) परिगण्हन्तियो”तिआदीसु ( दी० नि० २.१५२) विय । कत्थचि पकतिसोतेन सुत्वा जानाति – “अस्सोसि खो भगवा आयस्मतो आनन्दस्स सुभद्देन परिब्बाजकेन सद्धिं इमं कथासल्लाप''न्तिआदीसु ( दी० नि० २.२१३) विय । कत्थचि दिब्बसोतेन सुत्वा जानाति – “अस्सोसि खो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय सन्धानस्स गहपतिस्स निग्रोधेन परिब्बाजकेन सद्धिं इमं कथासल्लाप "न्तिआदीसु (दी० नि० ३.५४) विय। इध पन सब्बञ्जतञ्ञाणेन सुत्वा अञ्ञासि । किं करोन्तो अञ्ञासि ? पच्छिमयामकिच्चं किच्चञ्च नामेतं सात्थकं, निरत्थकन्ति दुविधं होति । तत्थ निरत्थककिच्चं भगवता बोधिपल्लङ्केयेव अरहत्तमग्गेन समुग्धातं कतं । सात्थकंयेव पन भगवतो किच्चं होति। तं पञ्चविधं - पुरेभत्तकिच्चं, पच्छाभत्तकिच्चं, पुरिमयामकिच्चं, मज्झिमयामकिच्चं, पच्छिमयामकिच्चन्ति । तत्रिदं पुरेभत्तकिच्चं – भगवा हि पातोव उट्ठाय उपट्ठाकानुग्गहत्थं सरीरफासुकत्थञ्च मुखधोवनादिसरीरपरिकम्मं कत्वा याव भिक्खाचारवेला ताव विवित्तासने वीतिनामेत्वा, भिक्खाचारवेलायं निवासेत्वा कायबन्धनं बन्धित्वा चीवरं पारुपित्वा पत्तमादाय कदाचि एकको, कदाचि भिक्खुसङ्घपरिवुतो, गामं वा निगमं वा पिण्डाय पविसति; कदाचि पकतिया, कदाचि अनेकेहि पाटिहारियेहि वत्तमानेहि । सेय्यथिदं, पिण्डाय पविसतो लोकनाथस्स पुरतो पुरतो गन्त्वा मुदुगतवाता पथविं सोधेन्ति, वलाहका उदकफुसितानि मुञ्चन्ता मग्गे रेणुं वूपसमेत्वा उपरि वितानं हुत्वा तिट्ठन्ति, अपरे वाता पुप्फानि उपसंहरित्वा मग्गे ओकिरन्ति, उन्नता भूमिप्पदेसा ओनमन्ति, ओनता उन्नमन्ति, पादनिक्खेपसमये समाव भूमि होति, सुखसम्फस्सानि पदुमपुप्फानि वा पादे सम्पटिच्छन्ति । इन्दखीलस्स अन्तो ठपितमत्ते दक्खिणपादे सरीरतो छब्बण्णरस्मियो निक्खमित्वा सुवण्णरसपिञ्जरानि विय चित्रपटपरिक्खित्तानि विय च पासादकूटागारादीनि अलङ्करोन्तियो इतो चितो च धावन्ति, हत्थिअस्सविहङ्गादयो सकसकट्ठानेसु ठितायेव मधुरेनाकारेन सद्दं करोन्ति, तथा भेरिवीणादीनि तूरियानि मनुस्सानञ्च कायूपगानि आभरणानि । तेन सञ्ञाणेन मनुस्सा जानन्ति - “अज्ज भगवा इध पिण्डाय विट्ठोति । ते सुनिवत्था सुपारुता गन्धपुप्फादीनि आदाय घरा निक्खमित्वा अन्तरवीथिं पटिपज्जित्वा भगवन्तं गन्धपुप्फादीहि सक्कच्चं पूजेत्वा वन्दित्वा – “अम्हाकं, भन्ते, दस भिक्खू, अम्हाकं वीसति, पञ्ञासं... पे०. सतं देथा ''ति याचित्वा भगवतोपि पत्तं गहेत्वा दीघनिकाये सीलक्खन्धवग्गट्ठकथा Jain Education International 44 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy