SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (१.४-४) परिब्बाजककथावण्णना समाधिपदट्ठानाय पटिवेधपाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्जाय पस्सता। अरीनं हतत्ता पच्चयादीनञ्च अरहत्ता अरहता। सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेन अन्तरायिकधम्मे वा जानता, निय्यानिकधम्मे पस्सता, किलेसारीनं हतत्ता अरहता। सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति । एवं चतूवेसारज्जवसेन चतूहाकारेहि थोमितेन सत्तानं नानाधिमुत्तिकता नानज्झासयता सुप्पटिविदिता याव च सुट्ठ पटिविदिता। इदानिस्स सुप्पटिविदितभावं दस्सेतुं अयज्हीतिआदिमाह । इदं वुत्तं होति या च अयं भगवता "धातुसो, भिक्खवे, सत्ता संसन्दन्ति समेन्ति, हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति, कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति । अतीतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिंसु समिंसु, हीनाधिमुत्तिका हीनाधिमुत्तिकेहि...पे०... कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दिंसु समिंसु, अनागतम्पि खो, भिक्खवे, अद्धानं...पे०... संसन्दिस्सन्ति समेस्सन्ति, एतरहिपि खो, भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति, हीनाधिमुत्तिका हीनाधिमुत्तिकेहि...पे०... कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ती"ति एवं सत्तानं नानाधिमुत्तिकता, नानज्झासयता, नानादिट्टिकता, नानाखन्तिता, नानारुचिता, नाळिया मिनन्तेन विय तुलाय तुलयन्तेन विय च नानाधिमुत्तिकताञाणेन सब्ब ताणेन विदिता, सा याव सुप्पटिविदिता । द्वेपि नाम सत्ता एकज्झासया दुल्लभा लोकस्मिं । एकस्मिं गन्तुकामे एको ठातुकामो होति, एकस्मिं पिवितुकामे एको भुजितुकामो । इमेसु चापि द्वीसु आचरियन्तेवासीसु अयहि "सुप्पियो परिब्बाजको...पे०... भगवन्तं पिट्टितो पिडितो अनुबन्धा होन्ति भिक्खुसङ्घञ्चा"ति । तत्थ इतिहमेति इतिह इमे, एवं इमेति अत्थो । सेसं वुत्तनयमेव । ४. अथ खो भगवा तेसं भिक्खूनं इमं सङ्घियधम्मं विदित्वाति एत्थ विदित्वाति सब्ब तञाणेन जानित्वा | भगवा हि कत्थचि मंसचक्खुना दिस्वा जानाति - “अद्दसा खो भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुव्हमान"न्तिआदीसु (सं० नि० २.४.२४१) विय । कत्थचि दिब्बचक्खुना दिस्वा जानाति- “अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन ता देवतायो सहस्सस्सेव पाटलिगामे वत्थूनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy