SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ (१.४-४) परिब्बाजककथावण्णना आसनं पञपेत्वा सक्कच्चं पिण्डपातेन पटिमानेन्ति । भगवा कतभत्तकिच्चो तेसं सत्तानं चित्तसन्तानानि ओलोकेत्वा तथा धम्मं देसेति, यथा केचि सरणगमनेसु पतिठ्ठहन्ति, केचि पञ्चसु सीलेसु, केचि सोतापत्तिसकदागामिअनागामिफलानं अञतरस्मिं; केचि पब्बजित्वा अग्गफले अरहत्तेति । एवं महाजनं अनुग्गहेत्वा उट्ठायासना विहारं गच्छति । तत्थ गन्त्वा मण्डलमाळे पञत्तवरबुद्धासने निसीदति, भिक्खूनं भत्तकिच्चपरियोसानं आगमयमानो । ततो भिक्खूनं भत्तकिच्चपरियोसाने उपट्ठाको भगवतो निवेदेति । अथ भगवा गन्धकुटिं पविसति । इदं ताव पुरेभत्तकिच्चं। अथ भगवा एवं कतपुरेभत्तकिच्चो गन्धकुटिया उपट्ठाने निसीदित्वा पादे पक्खालेत्वा पादपीठे ठत्वा भिक्खुसद्धं ओवदति- “भिक्खवे, अप्पमादेन सम्पादेथ, दुल्लभो बुद्धप्पादो लोकस्मिं, दुल्लभो मनुस्सत्तपटिलाभो, दुल्लभा सम्पत्ति, दुल्लभा पब्बज्जा, दुल्लभं सद्धम्मस्सवन"न्ति । तत्थ केचि भगवन्तं कम्मट्ठानं पुच्छन्ति । भगवापि तेसं चरियानुरूपं कम्मट्ठानं देति । ततो सब्बेपि भगवन्तं वन्दित्वा अत्तनो अत्तनो रत्तिट्ठानदिवाहानानि गच्छन्ति । केचि अरञ्ज, केचि रुक्खमूलं, केचि पब्बतादीनं अञ्जतरं, केचि चातुमहाराजिकभवनं...पे०... केचि वसवत्तिभवनन्ति । ततो भगवा गन्धकुटिं पविसित्वा सचे आकङ्घति, दक्खिणेन पस्सेन सतो सम्पजानो मुहत्तं सीहसेय्यं कप्पेति । अथ समस्सासितकायो वुठ्ठहित्वा दुतियभागे लोकं वोलोकेति । ततियभागे यं गामं वा निगमं वा उपनिस्साय विहरति तत्थ महाजनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्थो सुपारुतो गन्धपुप्फादीनि आदाय विहारे सन्निपतति। ततो भगवा सम्पत्तपरिसाय अनुरूपेन पाटिहारियेन गन्त्वा धम्मसभायं पञत्तवरबुद्धासने निसज्ज धम्मं देसेति कालयुत्तं समययुत्तं, अथ कालं विदित्वा परिसं उय्योजेति, मनुस्सा भगवन्तं वन्दित्वा पक्कमन्ति । इदं पच्छाभत्तकिच्चं। सो एवं निहितपच्छाभत्तकिच्चो सचे गत्तानि ओसिञ्चितुकामो होति, बुद्धासना वुट्ठाय न्हानकोट्टकं पविसित्वा उपट्टाकेन पटियादितउदकेन गत्तानि उतुं गण्हापेति । उपट्ठाकोपि बुद्धासनं आनेत्वा गन्धकुटिपरिवेणे पञपेति। भगवा सरत्तदपटं निवासेत्वा कायबन्धनं बन्धित्वा उत्तरासङ्गं एकंसं करित्वा तत्थ गन्त्वा निसीदति एककोव महत्तं पटिसल्लीनो. अथ भिक्ख ततो ततो आगम्म भगवतो उपदानं आगच्छन्ति । तत्थ एकच्चे पहं पुच्छन्ति, एकच्चे कम्मट्ठानं, एकच्चे धम्मस्सवनं याचन्ति । भगवा तेसं अधिप्पायं सम्पादेन्तो पुरिमयामं वीतिनामेति । इदं पुरिमयामकिच्चं। 45 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy