SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४२ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (१.३-३) निच्चला सन्निसिन्नाव अहोसि । परिब्बाजको तं विभूतिं दिस्वा अत्तनो परिसं ओलोकेसि । तत्थ केचि हत्थं खिपन्ति, केचि पादं, केचि विप्पलपन्ति, केचि निल्लालितजिव्हा पग्धरितखेळा, दन्ते खादन्ता काकच्छमाना घरुघरुपस्सासिनो सयन्ति । सो रतनत्तयस्स गुणवण्णे वत्तब्बेपि इस्सावसेन पुन अवण्णमेव आरभि । ब्रह्मदत्तो पन वुत्तनयेनेव वण्णं । तेन वुत्तं - "तत्रापि सुदं सुप्पियो परिब्बाजको"ति सब्बं वत्तब् । तत्थ तनापीति तस्मिम्पि, अम्बलट्ठिकायं उय्यानेति अत्थो । ३. सम्बहुलानन्ति बहुकानं । तत्थ विनयपरियायेन तयो जना “सम्बहुला''ति वुच्चन्ति । ततो परं सङ्घो । सुत्तन्तपरियायेन पन तयो तयोव ततो पट्ठाय सम्बहुला । इध सुत्तन्तपरियायेन “सम्बहुला''ति वेदितब्बा। मण्डलमाळेति कत्थचि द्वे कण्णिका गहेत्वा हंसवट्टकच्छन्नेन कता कूटागारसालापि “मण्डलमाळो''ति वुच्चति, कत्थचि एकं कण्णिकं गहेत्वा थम्भपन्तिं परिक्खिपित्वा कता उपट्ठानसालापि “मण्डलमाळो''ति वुच्चति । इध पन निसीदनसाला “मण्डलमाळो"ति वेदितब्बो। सत्रिसित्रानन्ति निसज्जनवसेन | सनिपतितानन्ति समोधानवसेन । अयं सवियधम्मोति सङ्खिया बुच्चति कथा, कथाधम्मोति अत्थो । उदपादीति उप्पन्नो । कतमो पन सोति ? अच्छरियं आवुसोति एवमादि । तत्थ अन्धस्स पब्बतारोहणं विय निच्चं न होतीति अच्छरियं । अयं ताव सद्दनयो । अयं पन अट्ठकथानयो- अच्छरायोग्गन्ति अच्छरियं। अच्छरं पहरितुं युत्तन्ति अत्थो । अभूतपुब्बं भूतन्ति अब्भुतं। उभयं पेतं विम्हयस्सेवाधिवचनं | यावञ्चिदन्ति याव च इदं तेन सुप्पटिविदितताय अप्पमेय्यत्तं दस्सेति ।। तेन भगवता जानता...पे०... सुप्पटिविदिताति एत्थायं सङ्घपत्थो । यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितं आमलकं विय सब्बञय्यधम्म पस्सता। ____ अपि च पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता। तीहि विज्जाहि छहि वा पन अभिञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता। सब्बधम्मजाननसमत्थाय वा पाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानिपि रूपानि अतिविसुद्धेन मंसचक्खुना पस्सता। अत्तहितसाधिकाय वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy