SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ (१.२-२) परिब्बाजककथावण्णना होन्ति, सूरियुग्गमने खज्जोपनका विय निस्सिरीकतं आपज्जन्ति । उपतिस्सकोलितानञ्च सञ्जयस्स सन्तिके पब्बजितकालेयेव परिब्बाजका महापरिसा अहेसुं, तेसु पन पक्कन्तेसु सापि तेसं परिसा भिन्ना । इति इमेहि द्वीहि कारणेहि अयं परिब्बाजको यस्मा निच्चम्पि भगवन्तं उसूयति, तस्मा तं उसूयविसुग्गारं उग्गिरन्तो रतनत्तयस्स अवण्णमेव भासतीति वेदितब्बो। २. अथ खो भगवा अम्बलट्ठिकायं राजागारके एकरत्तिवासं उपगच्छि सद्धिं भिक्खुसङ्केनाति भगवा ताय बुद्धलीलाय गच्छमानो अनुपुब्बेन अम्बलट्ठिकाद्वारं पापुणित्वा सूरियं ओलोकेत्वा - “अकालो दानि गन्तुं, अत्थसमीपं गतो सूरियो"ति अम्बलट्ठिकायं राजागारके एकरत्तिवासं उपगच्छि। तत्थ अम्बलटिकाति रञो उय्यानं । तस्स किर द्वारसमीपे तरुणअम्बरुक्खो अत्थि, तं “अम्बलट्ठिका"ति वदन्ति । तस्स अविदूरे भवत्ता उय्यानम्पि अम्बलट्ठिका त्वेव सङ्ख्यं गतं । तं छायूदकसम्पन्नं पाकारपरिक्खित्तं सुयोजितद्वारं मञ्जुसा विय सुगुत्तं । तत्थ रो कीळनत्थं पटिभानचित्तविचित्तं अगारं अकंसु । तं "राजागारक"न्ति वुच्चति । सुप्पियोपि खोति सुप्पियोपि तस्मिं ठाने सूरियं ओलोकेत्वा – “अकालो दानि गन्तुं, बहू खुद्दकमहल्लका परिब्बाजका, बहुपरिस्सयो च अयं मग्गो चोरेहिपि वाळयक्खेहिपि वाळमिगेहिपि । अयं खो पन समणो गोतमो उय्यानं पविठ्ठो, समणस्स च गोतमस्स वसनट्ठाने देवता आरक्खं गण्हन्ति, हन्दाहम्पि इध एकरत्तिवासं उपगन्त्वा स्वेव गमिस्सामी"ति तदेवुय्यानं पाविसि । ततो भिक्खुसङ्घो भगवतो वत्तं दस्सेत्वा अत्तनो अत्तनो वसनट्ठानं सल्लक्खेसि । परिब्बाजकोपि उय्यानस्स एकपस्से परिब्बाजकपरिक्खारे ओतारेत्वा वासं उपगच्छि सद्धिं अत्तनो परिसाय । पाळियमारूळहवसेनेव पन – “सद्धिं अत्तनो अन्तेवासिना ब्रह्मदत्तेन माणवेना''ति वुत्तं । ____ एवं वासं उपगतो पन सो परिब्बाजको रत्तिभागे दसबलं ओलोकेसि । तस्मिञ्च समये समन्ता विप्पकिण्णतारका विय पदीपा जलन्ति, मज्झे भगवा निसिन्नो होति, भिक्खुसङ्घो च भगवन्तं परिवारेत्वा । तत्थ एकभिक्खुस्सपि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा उक्कासितसद्दो वा खिपितसद्दो वा नत्थि। सा हि परिसा अत्तनो च सिक्खितसिक्खताय सत्थरि च गारवेनाति द्वीहि कारणेहि निवाते पदीपसिखा विय 41 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy