SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा पुच्छेय्यु" न्तिआदिमाह । तत्थ यो मे अहोसि अतीतो अत्तपटिलाभो, स्वेव मे अत्तपटिलाभो, तस्मिं समये सच्चो अहोसि, मोघो अनागतो मोघो पच्चुप्पन्नोति एत्थ ताव इममत्थं दस्सेति – यस्मा ये ते अतीता धम्मा, ते एतरहि नत्थि, अहेसुन्ति पन सङ्ख्यं गता, तस्मा सोपि मे अत्तपटिलाभो तस्मिंयेव समये सच्चो अहोसि । अनागतपच्चुप्पन्नानं पन धम्मानं तदा अभावा तस्मिं समये “मोघो अनागतो, मोघो पच्चुप्पन्नोति, एवं अत्थतो नाममत्तमेव अत्तपटिलाभं पटिजानाति । अनागतपच्चुप्पन्नेसुपि एसेव नयो । ४३९-४४३. अथ भगवा तस्स ब्याकरणेन सद्धिं अत्तनो ब्याकरणं संसन्दितुं " एवमेव खो चित्ता "तिआदीनि वत्वा पुन ओपम्मतो तमत्थं साधेन्तो “ सेय्यथापि चित्त गवा खीर "न्तिआदिमाह । तत्रायं सङ्क्षेपत्थो, यथा गवा खीरं, खीरादीहि च दधिआदीनि भवन्ति, तत्थ यस्मिं समये खीरं होति, न तस्मिं समये दधीति वा नवनीतादीसु वा अञ्ञतरन्ति सङ्ख्यं निरुत्तिं नामं वोहारं गच्छति । कस्मा ? ये धम्मे उपादाय दधीतिआदि वोहारा होन्ति, तेसं अभावा । अथ खो खीरं त्वेव तस्मिं समये सङ्ख्यं गच्छति । कस्मा ? ये धम्मे उपादाय खीरन्ति सङ्ख्या निरुत्ति नामं वोहारो होति, तेसं भावाति । एस नयो सब्बत्थ । इमा खो चित्ताति ओळारिको अत्तपटिलाभो इति च मनोमयो अत्तपटिलाभो इति च अरूपो अत्तपटिलाभो इति च इमा खो चित्त लोकसमञ्ञ लोके समञ्ञमत्तकानि समनुजाननमत्तकानि एतानि । तथा लोकनिरुत्तिमत्तकानि वचनपथमत्तकानि वोहारमत्तकानि नानपण्णत्तिमत्तकानि एतानीति । एवं भगवा हेट्ठा तयो अत्तपटिलाभे कथेत्वा इदानि सब्बमेतं वोहारमत्तकन्ति वदति । कस्मा ? यस्मा परमत्थतो सत्तो नाम नत्थि, सुञ्ञो तुच्छो एस लोको । Jain Education International -४४३-४३९-४४३) बुद्धानं पन द्वे कथा सम्मुतिकथा च परमत्थकथा च । तत्थ “सत्तो पोसो देवो ब्रह्मा' 'तिआदिका “सम्मुतिकथा” नाम । “अनिच्चं दुक्खमनत्ता खन्धा धातुयो आयतनानि सतिपट्ठाना सम्मप्पधाना' 'तिआदिका परमत्थकथा नाम । तत्थ यो सम्मुतिदेसनाय "सत्तो "ति वा “पोसो”ति वा “देवो "ति वा "ब्रह्मा "ति वा वुत्ते विजानितुं पटिविज्झितुं निय्यातुं अरहत्तजयग्गाहं गहेतुं सक्कोति, तस्स भगवा आदितोव “सत्तो"ति वा “पोसो ”ति वा “देवो”ति वा “ब्रह्मा”ति वा कथेति, यो परमत्थदेसनाय " अनिच्चन्ति वा " दुक्खन्ति वातिआदीसु अञ्ञतरं सुत्वा विजानितुं पटिविज्झितुं निय्यातुं अरहत्तजयग्गाहं गहेतुं सक्कोति, तस्स ‘“अनिच्च "न्ति वा " दुक्ख "न्ति वातिआदीसु अञ्ञतरमेव कथेति । तथा 284 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy