SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ (९.४३९-४४३-४३९-४४३) तयोअत्तपटिलाभवण्णना २८५ सम्मुतिकथाय बुज्झनकसत्तस्सापि न पठमं परमत्थकथं कथेति । सम्मुतिकथाय पन बोधेत्वा पच्छा परमत्थकथं कथेति । परमत्थकथाय बुज्झनकसत्तस्सापि न पठमं सम्मुतिकथं कथेति । परमत्थकथाय पन बोधेत्वा पच्छा सम्मुतिकथं कथेति । पकतिया पन पठममेव परमत्थकथं कथेन्तस्स देसना लूखाकारा होति, तस्मा बुद्धा पठमं सम्मुतिकथं कथेत्वा पच्छा परमत्थकथं कथेन्ति । सम्मुतिकथं कथेन्तापि सच्चमेव सभावमेव अमुसाव कथेन्ति । परमत्थकथं कथेन्तापि सच्चमेव सभावमेव अमुसाव कथेन्ति । दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो । सम्मुतिं परमत्थञ्च, ततियं नूपलब्भति ।।। सङ्केतवचनं सच्चं, लोकसम्मुतिकारणं । परमत्थवचनं सच्चं, धम्मानं भूतलक्खणन्ति ।। याहि तथागतो वोहरति अपरामसन्ति याहि लोकसमजाहि लोकनिरुत्तीहि तथागतो तण्हामानदिट्ठिपरामासानं अभावा अपरामसन्तो वोहरतीति देसनं विनिवर्दृत्वा अरहत्तनिकूटेन निट्ठापेसि । सेसं सब्बत्थ उत्तानत्थमेवाति । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं पोट्ठपादसुत्तवण्णना निविता। 285 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy