SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ (९.४२९-४३८) तयोअत्तपटिलाभवण्णना २८३ ओळारिकत्तभावपटिलाभेन अवीचितो पट्ठाय परनिम्मितवसवत्तिपरियोसानं कामभवं दस्सेसि । मनोमयअत्तभावपटिलाभेन पठमज्झानभूमितो पट्ठाय अकनिट्ठब्रह्मलोकपरियोसानं रूपभवं दस्सेसि । अरूपअत्तभावपटिलाभेन आकासानञ्चायतनब्रह्मलोकतो पट्टाय नेवसञानासञआयतनब्रह्मलोकपरियोसानं अरूपभवं दस्सेसि । संकिलेसिका धम्मा नाम द्वादस अकुसलचित्तुप्पादा । वोदानिया धम्मा नाम समथविपस्सना । ४२९. पापारिपूरि वेपुल्लत्तन्ति मग्गपञाफलपानं पारिपूरिञ्चेव विपुलभावञ्च । पामुज्जन्ति तरुणपीति । पीतीति बलवतुठ्ठि । किं वुत्तं होति ? यं अवोचुम्ह "सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहिरती"ति, तत्थ तस्स एवं विहरतो तं पामोज्जञ्चेव भविस्सति, पीति च नामकायपस्सद्धि च सति च सूपट्ठिता उत्तमञाणञ्च सुखो च विहारो। सब्बविहारेसु च अयमेव विहारो "सुखो"ति वत्तुं युत्तो "उपसन्तो परममधुरो"ति। तत्थ पठमज्झाने पामोज्जादयो छपि धम्मा लब्भन्ति, दुतियज्झाने दुब्बलपीतिसङ्खातं पामोज्जं निवत्तति, सेसा पञ्च लब्भन्ति । ततिये पीति निवत्तति, सेसा चत्तारो लब्भन्ति । तथा चतुत्थे । इमेसु चतूसु झानेसु सम्पसादनसुत्ते सुद्धविपस्सना पादकज्झानमेव कथितं । पासादिकसुत्ते चतूहि मग्गेहि सद्धिं विपस्सना कथिता । दसुत्तरसुत्ते चतुत्थज्झानिकफलसमापत्ति कथिता। इमस्मिं पोट्ठपादसुत्ते पामोज्ज पीतिवेवचनमेव कत्वा दुतियज्झानिकफलसमापत्तिनाम कथिताति वेदितब्बा । ४३२-४३७. अयं वा सोति एत्थ वा सद्दो विभावनत्थो होति । अयं सोति एवं विभावेत्वा पकासेत्वा ब्याकरेय्याम | यथापरे “एकन्तसुखं अत्तानं सजानाथा"ति पुट्ठा "नो''ति वदन्ति, न एवं वदामाति अत्थो । सप्पाटिहीरकतन्ति सप्पाटिहरणं, निय्यानिकन्ति अत्थो । मोघो होतीति तुच्छो होति, नत्थि सो तस्मिं समयेति अधिप्पायो । सच्चो होतीति भूतो होति, स्वेव तस्मिं समये सच्चो होतीति अत्थो । एत्थ पनायं चित्तो अत्तनो असब्बञ्जताय तयो अत्तपटिलाभे कथेत्वा अत्तपटिलाभो नाम पत्तिमत्तं एतन्ति उद्धरितुं नासक्खि, अत्तपटिलाभो त्वेव निय्यातेसि । अथस्स भगवा रूपादयो चेत्थ धम्मा, अत्तपटिलाभोति पन नाममत्तमेतं, तेसु तेसु रूपादीसु सति एवरूपा वोहारा होन्तीति दस्सेतुकामो तस्सेव कथं गहेत्वा नामपञत्तिवसेन निय्यातनत्थं "यस्मिं चित्त समये"तिआदिमाह। ४३८. एवञ्च पन वत्वा पटिपुच्छित्वा विनयनत्थं पुन "सचे तं, चित्त, एवं 283 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy