________________
५. कूटदन्तसुत्तवण्णना
३२३. एवं मे सुतं...पे०... मगधेसूति कूटदन्तसुत्तं । तत्रायं अपुब्बपदवण्णना । मगधेसूति मगधा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रूळहीसद्देन मगधाति वुच्चति, तस्मिं मगधेसु जनपदे । इतो परं पुरिमसुत्तद्वये वुत्तनयमेव । अम्बलट्ठिका ब्रह्मजाले वुत्तसदिसाव। कूटदन्तोति तस्स ब्राह्मणस्स नामं । उपक्खटोति सज्जितो। वच्छतरसतानीति वच्छसतानि । उरभाति तरुणमेण्डका वुच्चन्ति । एते ताव पाळियं आगतायेव । पाळियं पन अनागतानम्पि अनेकेसं मिगपक्खीनं सत्तसत्तसतानि सम्पिण्डितानेवाति वेदितब्बानि। सब्बसत्तसतिकयागं किरेस यजितुकामो होति । थूणूपनीतानीति बन्धित्वा ठपनत्थाय यूपसङ्खातं थूणं उपनीतानि ।
३२८. तिविधन्ति एत्थ विधा वुच्चति ठपना, तिठ्ठपनन्ति अत्थो । सोळसपरिक्खारन्ति सोळसपरिवारं।
३३०-३३६. पटिवसन्तीति यआनुभवनत्थाय पटिवसन्ति । भूतपुब्बन्ति इदं भगवा पथवीगतं निधिं उद्धरित्वा पुरतो रासिं करोन्तो विय भवपटिच्छन्नं पुब्बचरितं दस्सेन्तो आह । महाविजितोति सो किर सागरपरियन्तं महन्तं पथवीमण्डलं विजिनि, इति महन्तं विजितमस्साति महाविजितो त्वेव सङ्ख्यं अगमासि । अड्डोतिआदीसु यो कोचि अत्तनो सन्तकेन विभवेन अड्डो होति, अयं पन न केवलं अड्डोयेव, महद्धनो महता अपरिमाणसङ्ख्येन धनेन समन्नागतो। पञ्चकामगुणवसेन महन्ता उळारा भोगा अस्साति महाभोगो। पिण्डपिण्डवसेन चेव सुवण्णमासकरजतमासकादिवसेन च जातरूपरजतस्स पहूतताय पहूतजातरूपरजतो, अनेककोटिसङ्ख्येन जातरूपरजतेन समन्नागतोति अत्थो । वित्तीति तुट्टि, वित्तिया उपकरणं वित्तूपकरणं तुठ्ठिकारणन्ति अत्थो। पहूतं नानाविधालङ्कारसुवण्णरजतभाजनादिभेदं वित्तूपकरणमस्साति पहूतवित्तूपकरणो।
237
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org