SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २३८ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (५.३३७-३३८) सत्तरतनसङ्घातस्स निदहित्वा ठपितधनस्स सब्बपुब्बण्णापरण्णसङ्गहितस्स धस्स च पहूतताय पहूतधनधञो। अथवा इदमस्स देवसिकं परिब्बयदानग्गहणादिवसेन परिवत्तनधनधञवसेन वुत्तं । परिपुण्णकोसकोट्ठागारोति कोसो वुच्चति भण्डागारं, निदहित्वा ठपितेन धनेन परिपुण्णकोसो, ध न परिपुण्णकोट्ठागारो चाति अत्थो । अथवा चतुब्बिधो कोसो - हत्थी, अस्सा, रथा, पत्तीति । कोट्ठागारं तिविधं - धनकोट्ठागारं, वत्थकोट्ठागारं, धञकोट्ठागारन्ति, तं सब्बम्पि परिपुण्णमस्साति परिपुण्णकोसकोट्ठागारो। उदपादीति उप्पज्जि । अयं किर राजा एकदिवसं रतनावलोकनचारिकं नाम निक्खन्तो । सो भण्डागारिकं पुच्छि - "तात, इदं एवं बहधनं केन सङ्करित"न्ति ? तम्हाकं पितपितामहादीहि याव सत्तमा कलपरिवाति । इदं पन धनं सङ्करित्वा ते कहिं गताति ? सब्बेव ते. देव. मरणवसं पत्ताति । अत्तनो धनं अगहेत्वाव गता, ताताति? देव, किं वदेथ, धनं नामेतं पहाय गमनीयमेव, नो आदाय गमनीयन्ति । अथ राजा निवत्तित्वा सिरीगब्भे निसिन्नो'अधिगता खो मे'तिआदीनि चिन्तेसि । तेन वुत्तं- "एवं चेतसो परिवितक्को उदपादी"ति । ___ ३३७. ब्राह्मणं आमन्तेत्वाति कस्मा आमन्तेसि ? अयं किरेवं चिन्तेसि – “दानं देन्तेन नाम एकेन पण्डितेन सद्धिं मन्तेत्वा दातुं वट्टति, अनामन्तेत्वा कतकम्महि पच्छानुतापं करोती''ति । तस्मा आमन्तेसि । अथ ब्राह्मणो चिन्तेसि- “अयं राजा महादानं दातुकामो, जनपदे चस्स बहू चोरा, ते अवूपसमेत्वा दानं देन्तस्स खीरदधितण्डुलादिके दानसम्भारे आहरन्तानं निप्पुरिसानि गेहानि चोरा विलुम्पिस्सन्ति जनपदो चोरभयेनेव कोलाहलो भविस्सति, ततो रञो दानं न चिरं पवत्तिस्सति, चित्तम्पिस्स एकग्गं न भविस्सति, हन्द, नं एतमत्थं सापेमी''ति ततो तमत्थं सापेन्तो "भोतो, खो रो"तिआदिमाह । ___ ३३८. तत्थ सकण्टकोति चोरकण्टकेहि सकण्टको। पन्थदुहनाति पन्थदुहा, पन्थघातकाति अत्थो । अकिच्चकारी अस्साति अकत्तब्बकारी अधम्मकारी भवेय्य । दस्सुखीलन्ति चोरखीलं । वधेन वाति मारणेन वा कोट्टनेन वा। बन्धनेनाति अदुबन्धनादिना । जानियाति हानिया; “सतं गण्हथ, सहस्सं गण्हथा''ति एवं पवत्तितदण्डेनाति अत्थो। गरहायाति पञ्चसिखमुण्डकरणं, गोमयसिञ्चनं, गीवाय 238 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy